तिङन्तावली ?चम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचम्पयति चम्पयतः चम्पयन्ति
मध्यमचम्पयसि चम्पयथः चम्पयथ
उत्तमचम्पयामि चम्पयावः चम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमचम्पयते चम्पयेते चम्पयन्ते
मध्यमचम्पयसे चम्पयेथे चम्पयध्वे
उत्तमचम्पये चम्पयावहे चम्पयामहे


कर्मणिएकद्विबहु
प्रथमचम्प्यते चम्प्येते चम्प्यन्ते
मध्यमचम्प्यसे चम्प्येथे चम्प्यध्वे
उत्तमचम्प्ये चम्प्यावहे चम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचम्पयत् अचम्पयताम् अचम्पयन्
मध्यमअचम्पयः अचम्पयतम् अचम्पयत
उत्तमअचम्पयम् अचम्पयाव अचम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअचम्पयत अचम्पयेताम् अचम्पयन्त
मध्यमअचम्पयथाः अचम्पयेथाम् अचम्पयध्वम्
उत्तमअचम्पये अचम्पयावहि अचम्पयामहि


कर्मणिएकद्विबहु
प्रथमअचम्प्यत अचम्प्येताम् अचम्प्यन्त
मध्यमअचम्प्यथाः अचम्प्येथाम् अचम्प्यध्वम्
उत्तमअचम्प्ये अचम्प्यावहि अचम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचम्पयेत् चम्पयेताम् चम्पयेयुः
मध्यमचम्पयेः चम्पयेतम् चम्पयेत
उत्तमचम्पयेयम् चम्पयेव चम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमचम्पयेत चम्पयेयाताम् चम्पयेरन्
मध्यमचम्पयेथाः चम्पयेयाथाम् चम्पयेध्वम्
उत्तमचम्पयेय चम्पयेवहि चम्पयेमहि


कर्मणिएकद्विबहु
प्रथमचम्प्येत चम्प्येयाताम् चम्प्येरन्
मध्यमचम्प्येथाः चम्प्येयाथाम् चम्प्येध्वम्
उत्तमचम्प्येय चम्प्येवहि चम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचम्पयतु चम्पयताम् चम्पयन्तु
मध्यमचम्पय चम्पयतम् चम्पयत
उत्तमचम्पयानि चम्पयाव चम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमचम्पयताम् चम्पयेताम् चम्पयन्ताम्
मध्यमचम्पयस्व चम्पयेथाम् चम्पयध्वम्
उत्तमचम्पयै चम्पयावहै चम्पयामहै


कर्मणिएकद्विबहु
प्रथमचम्प्यताम् चम्प्येताम् चम्प्यन्ताम्
मध्यमचम्प्यस्व चम्प्येथाम् चम्प्यध्वम्
उत्तमचम्प्यै चम्प्यावहै चम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचम्पयिष्यति चम्पयिष्यतः चम्पयिष्यन्ति
मध्यमचम्पयिष्यसि चम्पयिष्यथः चम्पयिष्यथ
उत्तमचम्पयिष्यामि चम्पयिष्यावः चम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचम्पयिष्यते चम्पयिष्येते चम्पयिष्यन्ते
मध्यमचम्पयिष्यसे चम्पयिष्येथे चम्पयिष्यध्वे
उत्तमचम्पयिष्ये चम्पयिष्यावहे चम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचम्पयिता चम्पयितारौ चम्पयितारः
मध्यमचम्पयितासि चम्पयितास्थः चम्पयितास्थ
उत्तमचम्पयितास्मि चम्पयितास्वः चम्पयितास्मः

कृदन्त

क्त
चम्पित m. n. चम्पिता f.

क्तवतु
चम्पितवत् m. n. चम्पितवती f.

शतृ
चम्पयत् m. n. चम्पयन्ती f.

शानच्
चम्पयमान m. n. चम्पयमाना f.

शानच् कर्मणि
चम्प्यमान m. n. चम्प्यमाना f.

लुडादेश पर
चम्पयिष्यत् m. n. चम्पयिष्यन्ती f.

लुडादेश आत्म
चम्पयिष्यमाण m. n. चम्पयिष्यमाणा f.

तव्य
चम्पयितव्य m. n. चम्पयितव्या f.

यत्
चम्प्य m. n. चम्प्या f.

अनीयर्
चम्पनीय m. n. चम्पनीया f.

अव्यय

तुमुन्
चम्पयितुम्

क्त्वा
चम्पयित्वा

ल्यप्
॰चम्प्य

लिट्
चम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria