तिङन्तावली ?चृप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्पयति चर्पयतः चर्पयन्ति
मध्यमचर्पयसि चर्पयथः चर्पयथ
उत्तमचर्पयामि चर्पयावः चर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमचर्पयते चर्पयेते चर्पयन्ते
मध्यमचर्पयसे चर्पयेथे चर्पयध्वे
उत्तमचर्पये चर्पयावहे चर्पयामहे


कर्मणिएकद्विबहु
प्रथमचर्प्यते चर्प्येते चर्प्यन्ते
मध्यमचर्प्यसे चर्प्येथे चर्प्यध्वे
उत्तमचर्प्ये चर्प्यावहे चर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्पयत् अचर्पयताम् अचर्पयन्
मध्यमअचर्पयः अचर्पयतम् अचर्पयत
उत्तमअचर्पयम् अचर्पयाव अचर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअचर्पयत अचर्पयेताम् अचर्पयन्त
मध्यमअचर्पयथाः अचर्पयेथाम् अचर्पयध्वम्
उत्तमअचर्पये अचर्पयावहि अचर्पयामहि


कर्मणिएकद्विबहु
प्रथमअचर्प्यत अचर्प्येताम् अचर्प्यन्त
मध्यमअचर्प्यथाः अचर्प्येथाम् अचर्प्यध्वम्
उत्तमअचर्प्ये अचर्प्यावहि अचर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्पयेत् चर्पयेताम् चर्पयेयुः
मध्यमचर्पयेः चर्पयेतम् चर्पयेत
उत्तमचर्पयेयम् चर्पयेव चर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमचर्पयेत चर्पयेयाताम् चर्पयेरन्
मध्यमचर्पयेथाः चर्पयेयाथाम् चर्पयेध्वम्
उत्तमचर्पयेय चर्पयेवहि चर्पयेमहि


कर्मणिएकद्विबहु
प्रथमचर्प्येत चर्प्येयाताम् चर्प्येरन्
मध्यमचर्प्येथाः चर्प्येयाथाम् चर्प्येध्वम्
उत्तमचर्प्येय चर्प्येवहि चर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्पयतु चर्पयताम् चर्पयन्तु
मध्यमचर्पय चर्पयतम् चर्पयत
उत्तमचर्पयाणि चर्पयाव चर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमचर्पयताम् चर्पयेताम् चर्पयन्ताम्
मध्यमचर्पयस्व चर्पयेथाम् चर्पयध्वम्
उत्तमचर्पयै चर्पयावहै चर्पयामहै


कर्मणिएकद्विबहु
प्रथमचर्प्यताम् चर्प्येताम् चर्प्यन्ताम्
मध्यमचर्प्यस्व चर्प्येथाम् चर्प्यध्वम्
उत्तमचर्प्यै चर्प्यावहै चर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचर्पयिष्यति चर्पयिष्यतः चर्पयिष्यन्ति
मध्यमचर्पयिष्यसि चर्पयिष्यथः चर्पयिष्यथ
उत्तमचर्पयिष्यामि चर्पयिष्यावः चर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचर्पयिष्यते चर्पयिष्येते चर्पयिष्यन्ते
मध्यमचर्पयिष्यसे चर्पयिष्येथे चर्पयिष्यध्वे
उत्तमचर्पयिष्ये चर्पयिष्यावहे चर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचर्पयिता चर्पयितारौ चर्पयितारः
मध्यमचर्पयितासि चर्पयितास्थः चर्पयितास्थ
उत्तमचर्पयितास्मि चर्पयितास्वः चर्पयितास्मः

कृदन्त

क्त
चर्पित m. n. चर्पिता f.

क्तवतु
चर्पितवत् m. n. चर्पितवती f.

शतृ
चर्पयत् m. n. चर्पयन्ती f.

शानच्
चर्पयमाण m. n. चर्पयमाणा f.

शानच् कर्मणि
चर्प्यमाण m. n. चर्प्यमाणा f.

लुडादेश पर
चर्पयिष्यत् m. n. चर्पयिष्यन्ती f.

लुडादेश आत्म
चर्पयिष्यमाण m. n. चर्पयिष्यमाणा f.

तव्य
चर्पयितव्य m. n. चर्पयितव्या f.

यत्
चर्प्य m. n. चर्प्या f.

अनीयर्
चर्पणीय m. n. चर्पणीया f.

अव्यय

तुमुन्
चर्पयितुम्

क्त्वा
चर्पयित्वा

ल्यप्
॰चर्पय्य

लिट्
चर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria