तिङन्तावली ?भल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभलयति भलयतः भलयन्ति
मध्यमभलयसि भलयथः भलयथ
उत्तमभलयामि भलयावः भलयामः


आत्मनेपदेएकद्विबहु
प्रथमभलयते भलयेते भलयन्ते
मध्यमभलयसे भलयेथे भलयध्वे
उत्तमभलये भलयावहे भलयामहे


कर्मणिएकद्विबहु
प्रथमभल्यते भल्येते भल्यन्ते
मध्यमभल्यसे भल्येथे भल्यध्वे
उत्तमभल्ये भल्यावहे भल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभलयत् अभलयताम् अभलयन्
मध्यमअभलयः अभलयतम् अभलयत
उत्तमअभलयम् अभलयाव अभलयाम


आत्मनेपदेएकद्विबहु
प्रथमअभलयत अभलयेताम् अभलयन्त
मध्यमअभलयथाः अभलयेथाम् अभलयध्वम्
उत्तमअभलये अभलयावहि अभलयामहि


कर्मणिएकद्विबहु
प्रथमअभल्यत अभल्येताम् अभल्यन्त
मध्यमअभल्यथाः अभल्येथाम् अभल्यध्वम्
उत्तमअभल्ये अभल्यावहि अभल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभलयेत् भलयेताम् भलयेयुः
मध्यमभलयेः भलयेतम् भलयेत
उत्तमभलयेयम् भलयेव भलयेम


आत्मनेपदेएकद्विबहु
प्रथमभलयेत भलयेयाताम् भलयेरन्
मध्यमभलयेथाः भलयेयाथाम् भलयेध्वम्
उत्तमभलयेय भलयेवहि भलयेमहि


कर्मणिएकद्विबहु
प्रथमभल्येत भल्येयाताम् भल्येरन्
मध्यमभल्येथाः भल्येयाथाम् भल्येध्वम्
उत्तमभल्येय भल्येवहि भल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभलयतु भलयताम् भलयन्तु
मध्यमभलय भलयतम् भलयत
उत्तमभलयानि भलयाव भलयाम


आत्मनेपदेएकद्विबहु
प्रथमभलयताम् भलयेताम् भलयन्ताम्
मध्यमभलयस्व भलयेथाम् भलयध्वम्
उत्तमभलयै भलयावहै भलयामहै


कर्मणिएकद्विबहु
प्रथमभल्यताम् भल्येताम् भल्यन्ताम्
मध्यमभल्यस्व भल्येथाम् भल्यध्वम्
उत्तमभल्यै भल्यावहै भल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभलयिष्यति भलयिष्यतः भलयिष्यन्ति
मध्यमभलयिष्यसि भलयिष्यथः भलयिष्यथ
उत्तमभलयिष्यामि भलयिष्यावः भलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभलयिष्यते भलयिष्येते भलयिष्यन्ते
मध्यमभलयिष्यसे भलयिष्येथे भलयिष्यध्वे
उत्तमभलयिष्ये भलयिष्यावहे भलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभलयिता भलयितारौ भलयितारः
मध्यमभलयितासि भलयितास्थः भलयितास्थ
उत्तमभलयितास्मि भलयितास्वः भलयितास्मः

कृदन्त

क्त
भलित m. n. भलिता f.

क्तवतु
भलितवत् m. n. भलितवती f.

शतृ
भलयत् m. n. भलयन्ती f.

शानच्
भलयमान m. n. भलयमाना f.

शानच् कर्मणि
भल्यमान m. n. भल्यमाना f.

लुडादेश पर
भलयिष्यत् m. n. भलयिष्यन्ती f.

लुडादेश आत्म
भलयिष्यमाण m. n. भलयिष्यमाणा f.

तव्य
भलयितव्य m. n. भलयितव्या f.

यत्
भल्य m. n. भल्या f.

अनीयर्
भलनीय m. n. भलनीया f.

अव्यय

तुमुन्
भलयितुम्

क्त्वा
भलयित्वा

ल्यप्
॰भलय्य

लिट्
भलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria