तिङन्तावली अञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनक्ति अङ्क्तः अञ्जन्ति
मध्यमअनक्षि अङ्क्थः अङ्क्थ
उत्तमअनज्मि अञ्ज्वः अञ्ज्मः


आत्मनेपदेएकद्विबहु
प्रथमअङ्क्ते अञ्जाते अञ्जते
मध्यमअङ्क्षे अञ्जाथे अङ्ग्ध्वे
उत्तमअञ्जे अञ्ज्वहे अञ्ज्महे


कर्मणिएकद्विबहु
प्रथमअज्यते अज्येते अज्यन्ते
मध्यमअज्यसे अज्येथे अज्यध्वे
उत्तमअज्ये अज्यावहे अज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनक् आङ्क्ताम् आञ्जन्
मध्यमआनक् आङ्क्तम् आङ्क्त
उत्तमआनजम् आञ्ज्व आञ्ज्म


आत्मनेपदेएकद्विबहु
प्रथमआङ्क्त आञ्जाताम् आञ्जत
मध्यमआङ्क्थाः आञ्जाथाम् आङ्ग्ध्वम्
उत्तमआञ्जि आञ्ज्वहि आञ्ज्महि


कर्मणिएकद्विबहु
प्रथमआज्यत आज्येताम् आज्यन्त
मध्यमआज्यथाः आज्येथाम् आज्यध्वम्
उत्तमआज्ये आज्यावहि आज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्ज्यात् अञ्ज्याताम् अञ्ज्युः
मध्यमअञ्ज्याः अञ्ज्यातम् अञ्ज्यात
उत्तमअञ्ज्याम् अञ्ज्याव अञ्ज्याम


आत्मनेपदेएकद्विबहु
प्रथमअञ्जीत अञ्जीयाताम् अञ्जीरन्
मध्यमअञ्जीथाः अञ्जीयाथाम् अञ्जीध्वम्
उत्तमअञ्जीय अञ्जीवहि अञ्जीमहि


कर्मणिएकद्विबहु
प्रथमअज्येत अज्येयाताम् अज्येरन्
मध्यमअज्येथाः अज्येयाथाम् अज्येध्वम्
उत्तमअज्येय अज्येवहि अज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनक्तु अङ्क्ताम् अञ्जन्तु
मध्यमअङ्ग्धि अङ्क्तम् अङ्क्त
उत्तमअनजानि अनजाव अनजाम


आत्मनेपदेएकद्विबहु
प्रथमअङ्क्ताम् अञ्जाताम् अञ्जताम्
मध्यमअङ्क्ष्व अञ्जाथाम् अङ्ग्ध्वम्
उत्तमअनजै अनजावहै अनजामहै


कर्मणिएकद्विबहु
प्रथमअज्यताम् अज्येताम् अज्यन्ताम्
मध्यमअज्यस्व अज्येथाम् अज्यध्वम्
उत्तमअज्यै अज्यावहै अज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जिष्यति अङ्क्ष्यति अञ्जिष्यतः अङ्क्ष्यतः अञ्जिष्यन्ति अङ्क्ष्यन्ति
मध्यमअञ्जिष्यसि अङ्क्ष्यसि अञ्जिष्यथः अङ्क्ष्यथः अञ्जिष्यथ अङ्क्ष्यथ
उत्तमअञ्जिष्यामि अङ्क्ष्यामि अञ्जिष्यावः अङ्क्ष्यावः अञ्जिष्यामः अङ्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्जिष्यते अङ्क्ष्यते अञ्जिष्येते अङ्क्ष्येते अञ्जिष्यन्ते अङ्क्ष्यन्ते
मध्यमअञ्जिष्यसे अङ्क्ष्यसे अञ्जिष्येथे अङ्क्ष्येथे अञ्जिष्यध्वे अङ्क्ष्यध्वे
उत्तमअञ्जिष्ये अङ्क्ष्ये अञ्जिष्यावहे अङ्क्ष्यावहे अञ्जिष्यामहे अङ्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जिता अङ्क्ता अञ्जितारौ अङ्क्तारौ अञ्जितारः अङ्क्तारः
मध्यमअञ्जितासि अङ्क्तासि अञ्जितास्थः अङ्क्तास्थः अञ्जितास्थ अङ्क्तास्थ
उत्तमअञ्जितास्मि अङ्क्तास्मि अञ्जितास्वः अङ्क्तास्वः अञ्जितास्मः अङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनञ्ज आनञ्जतुः आनञ्जुः
मध्यमआनञ्जिथ आनञ्जथुः आनञ्ज
उत्तमआनञ्ज आनञ्जिव आनञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमआनञ्जे आनञ्जाते आनञ्जिरे
मध्यमआनञ्जिषे आनञ्जाथे आनञ्जिध्वे
उत्तमआनञ्जे आनञ्जिवहे आनञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअज्यात् अज्यास्ताम् अज्यासुः
मध्यमअज्याः अज्यास्तम् अज्यास्त
उत्तमअज्यासम् अज्यास्व अज्यास्म

कृदन्त

क्त
अक्त m. n. अक्ता f.

क्तवतु
अक्तवत् m. n. अक्तवती f.

शतृ
अञ्जत् m. n. अञ्जती f.

शानच्
अञ्जान m. n. अञ्जाना f.

शानच् कर्मणि
अज्यमान m. n. अज्यमाना f.

लुडादेश पर
अङ्क्ष्यत् m. n. अङ्क्ष्यन्ती f.

लुडादेश पर
अञ्जिष्यत् m. n. अञ्जिष्यन्ती f.

लुडादेश आत्म
अञ्जिष्यमाण m. n. अञ्जिष्यमाणा f.

लुडादेश आत्म
अङ्क्ष्यमाण m. n. अङ्क्ष्यमाणा f.

तव्य
अङ्क्तव्य m. n. अङ्क्तव्या f.

तव्य
अञ्जितव्य m. n. अञ्जितव्या f.

यत्
अङ्ग्य m. n. अङ्ग्या f.

अनीयर्
अञ्जनीय m. n. अञ्जनीया f.

लिडादेश पर
आनञ्ज्वस् m. n. आनञ्जुषी f.

लिडादेश आत्म
आनञ्जान m. n. आनञ्जाना f.

अव्यय

तुमुन्
अञ्जितुम्

तुमुन्
अङ्क्तुम्

क्त्वा
अञ्जित्वा

क्त्वा
अक्त्वा

ल्यप्
॰अज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जयति अञ्जयतः अञ्जयन्ति
मध्यमअञ्जयसि अञ्जयथः अञ्जयथ
उत्तमअञ्जयामि अञ्जयावः अञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्जयते अञ्जयेते अञ्जयन्ते
मध्यमअञ्जयसे अञ्जयेथे अञ्जयध्वे
उत्तमअञ्जये अञ्जयावहे अञ्जयामहे


कर्मणिएकद्विबहु
प्रथमअञ्ज्यते अञ्ज्येते अञ्ज्यन्ते
मध्यमअञ्ज्यसे अञ्ज्येथे अञ्ज्यध्वे
उत्तमअञ्ज्ये अञ्ज्यावहे अञ्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआञ्जयत् आञ्जयताम् आञ्जयन्
मध्यमआञ्जयः आञ्जयतम् आञ्जयत
उत्तमआञ्जयम् आञ्जयाव आञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमआञ्जयत आञ्जयेताम् आञ्जयन्त
मध्यमआञ्जयथाः आञ्जयेथाम् आञ्जयध्वम्
उत्तमआञ्जये आञ्जयावहि आञ्जयामहि


कर्मणिएकद्विबहु
प्रथमआञ्ज्यत आञ्ज्येताम् आञ्ज्यन्त
मध्यमआञ्ज्यथाः आञ्ज्येथाम् आञ्ज्यध्वम्
उत्तमआञ्ज्ये आञ्ज्यावहि आञ्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्जयेत् अञ्जयेताम् अञ्जयेयुः
मध्यमअञ्जयेः अञ्जयेतम् अञ्जयेत
उत्तमअञ्जयेयम् अञ्जयेव अञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमअञ्जयेत अञ्जयेयाताम् अञ्जयेरन्
मध्यमअञ्जयेथाः अञ्जयेयाथाम् अञ्जयेध्वम्
उत्तमअञ्जयेय अञ्जयेवहि अञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमअञ्ज्येत अञ्ज्येयाताम् अञ्ज्येरन्
मध्यमअञ्ज्येथाः अञ्ज्येयाथाम् अञ्ज्येध्वम्
उत्तमअञ्ज्येय अञ्ज्येवहि अञ्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जयतु अञ्जयताम् अञ्जयन्तु
मध्यमअञ्जय अञ्जयतम् अञ्जयत
उत्तमअञ्जयानि अञ्जयाव अञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअञ्जयताम् अञ्जयेताम् अञ्जयन्ताम्
मध्यमअञ्जयस्व अञ्जयेथाम् अञ्जयध्वम्
उत्तमअञ्जयै अञ्जयावहै अञ्जयामहै


कर्मणिएकद्विबहु
प्रथमअञ्ज्यताम् अञ्ज्येताम् अञ्ज्यन्ताम्
मध्यमअञ्ज्यस्व अञ्ज्येथाम् अञ्ज्यध्वम्
उत्तमअञ्ज्यै अञ्ज्यावहै अञ्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जयिष्यति अञ्जयिष्यतः अञ्जयिष्यन्ति
मध्यमअञ्जयिष्यसि अञ्जयिष्यथः अञ्जयिष्यथ
उत्तमअञ्जयिष्यामि अञ्जयिष्यावः अञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्जयिष्यते अञ्जयिष्येते अञ्जयिष्यन्ते
मध्यमअञ्जयिष्यसे अञ्जयिष्येथे अञ्जयिष्यध्वे
उत्तमअञ्जयिष्ये अञ्जयिष्यावहे अञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्जयिता अञ्जयितारौ अञ्जयितारः
मध्यमअञ्जयितासि अञ्जयितास्थः अञ्जयितास्थ
उत्तमअञ्जयितास्मि अञ्जयितास्वः अञ्जयितास्मः

कृदन्त

क्त
अञ्जित m. n. अञ्जिता f.

क्तवतु
अञ्जितवत् m. n. अञ्जितवती f.

शतृ
अञ्जयत् m. n. अञ्जयन्ती f.

शानच्
अञ्जयमान m. n. अञ्जयमाना f.

शानच् कर्मणि
अञ्ज्यमान m. n. अञ्ज्यमाना f.

लुडादेश पर
अञ्जयिष्यत् m. n. अञ्जयिष्यन्ती f.

लुडादेश आत्म
अञ्जयिष्यमाण m. n. अञ्जयिष्यमाणा f.

यत्
अञ्ज्य m. n. अञ्ज्या f.

अनीयर्
अञ्जनीय m. n. अञ्जनीया f.

तव्य
अञ्जयितव्य m. n. अञ्जयितव्या f.

अव्यय

तुमुन्
अञ्जयितुम्

क्त्वा
अञ्जयित्वा

ल्यप्
॰अञ्ज्य

लिट्
अञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria