तिङन्तावली ?अट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअट्टयति अट्टयतः अट्टयन्ति
मध्यमअट्टयसि अट्टयथः अट्टयथ
उत्तमअट्टयामि अट्टयावः अट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमअट्टयते अट्टयेते अट्टयन्ते
मध्यमअट्टयसे अट्टयेथे अट्टयध्वे
उत्तमअट्टये अट्टयावहे अट्टयामहे


कर्मणिएकद्विबहु
प्रथमअट्ट्यते अट्ट्येते अट्ट्यन्ते
मध्यमअट्ट्यसे अट्ट्येथे अट्ट्यध्वे
उत्तमअट्ट्ये अट्ट्यावहे अट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआट्टयत् आट्टयताम् आट्टयन्
मध्यमआट्टयः आट्टयतम् आट्टयत
उत्तमआट्टयम् आट्टयाव आट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमआट्टयत आट्टयेताम् आट्टयन्त
मध्यमआट्टयथाः आट्टयेथाम् आट्टयध्वम्
उत्तमआट्टये आट्टयावहि आट्टयामहि


कर्मणिएकद्विबहु
प्रथमआट्ट्यत आट्ट्येताम् आट्ट्यन्त
मध्यमआट्ट्यथाः आट्ट्येथाम् आट्ट्यध्वम्
उत्तमआट्ट्ये आट्ट्यावहि आट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअट्टयेत् अट्टयेताम् अट्टयेयुः
मध्यमअट्टयेः अट्टयेतम् अट्टयेत
उत्तमअट्टयेयम् अट्टयेव अट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमअट्टयेत अट्टयेयाताम् अट्टयेरन्
मध्यमअट्टयेथाः अट्टयेयाथाम् अट्टयेध्वम्
उत्तमअट्टयेय अट्टयेवहि अट्टयेमहि


कर्मणिएकद्विबहु
प्रथमअट्ट्येत अट्ट्येयाताम् अट्ट्येरन्
मध्यमअट्ट्येथाः अट्ट्येयाथाम् अट्ट्येध्वम्
उत्तमअट्ट्येय अट्ट्येवहि अट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअट्टयतु अट्टयताम् अट्टयन्तु
मध्यमअट्टय अट्टयतम् अट्टयत
उत्तमअट्टयानि अट्टयाव अट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअट्टयताम् अट्टयेताम् अट्टयन्ताम्
मध्यमअट्टयस्व अट्टयेथाम् अट्टयध्वम्
उत्तमअट्टयै अट्टयावहै अट्टयामहै


कर्मणिएकद्विबहु
प्रथमअट्ट्यताम् अट्ट्येताम् अट्ट्यन्ताम्
मध्यमअट्ट्यस्व अट्ट्येथाम् अट्ट्यध्वम्
उत्तमअट्ट्यै अट्ट्यावहै अट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअट्टयिष्यति अट्टयिष्यतः अट्टयिष्यन्ति
मध्यमअट्टयिष्यसि अट्टयिष्यथः अट्टयिष्यथ
उत्तमअट्टयिष्यामि अट्टयिष्यावः अट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअट्टयिष्यते अट्टयिष्येते अट्टयिष्यन्ते
मध्यमअट्टयिष्यसे अट्टयिष्येथे अट्टयिष्यध्वे
उत्तमअट्टयिष्ये अट्टयिष्यावहे अट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअट्टयिता अट्टयितारौ अट्टयितारः
मध्यमअट्टयितासि अट्टयितास्थः अट्टयितास्थ
उत्तमअट्टयितास्मि अट्टयितास्वः अट्टयितास्मः

कृदन्त

क्त
अट्टित m. n. अट्टिता f.

क्तवतु
अट्टितवत् m. n. अट्टितवती f.

शतृ
अट्टयत् m. n. अट्टयन्ती f.

शानच्
अट्टयमान m. n. अट्टयमाना f.

शानच् कर्मणि
अट्ट्यमान m. n. अट्ट्यमाना f.

लुडादेश पर
अट्टयिष्यत् m. n. अट्टयिष्यन्ती f.

लुडादेश आत्म
अट्टयिष्यमाण m. n. अट्टयिष्यमाणा f.

तव्य
अट्टयितव्य m. n. अट्टयितव्या f.

यत्
अट्ट्य m. n. अट्ट्या f.

अनीयर्
अट्टनीय m. n. अट्टनीया f.

अव्यय

तुमुन्
अट्टयितुम्

क्त्वा
अट्टयित्वा

ल्यप्
॰अट्ट्य

लिट्
अट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria