तिङन्तावली ?डम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडम्भयति डम्भयतः डम्भयन्ति
मध्यमडम्भयसि डम्भयथः डम्भयथ
उत्तमडम्भयामि डम्भयावः डम्भयामः


आत्मनेपदेएकद्विबहु
प्रथमडम्भयते डम्भयेते डम्भयन्ते
मध्यमडम्भयसे डम्भयेथे डम्भयध्वे
उत्तमडम्भये डम्भयावहे डम्भयामहे


कर्मणिएकद्विबहु
प्रथमडम्भ्यते डम्भ्येते डम्भ्यन्ते
मध्यमडम्भ्यसे डम्भ्येथे डम्भ्यध्वे
उत्तमडम्भ्ये डम्भ्यावहे डम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडम्भयत् अडम्भयताम् अडम्भयन्
मध्यमअडम्भयः अडम्भयतम् अडम्भयत
उत्तमअडम्भयम् अडम्भयाव अडम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअडम्भयत अडम्भयेताम् अडम्भयन्त
मध्यमअडम्भयथाः अडम्भयेथाम् अडम्भयध्वम्
उत्तमअडम्भये अडम्भयावहि अडम्भयामहि


कर्मणिएकद्विबहु
प्रथमअडम्भ्यत अडम्भ्येताम् अडम्भ्यन्त
मध्यमअडम्भ्यथाः अडम्भ्येथाम् अडम्भ्यध्वम्
उत्तमअडम्भ्ये अडम्भ्यावहि अडम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडम्भयेत् डम्भयेताम् डम्भयेयुः
मध्यमडम्भयेः डम्भयेतम् डम्भयेत
उत्तमडम्भयेयम् डम्भयेव डम्भयेम


आत्मनेपदेएकद्विबहु
प्रथमडम्भयेत डम्भयेयाताम् डम्भयेरन्
मध्यमडम्भयेथाः डम्भयेयाथाम् डम्भयेध्वम्
उत्तमडम्भयेय डम्भयेवहि डम्भयेमहि


कर्मणिएकद्विबहु
प्रथमडम्भ्येत डम्भ्येयाताम् डम्भ्येरन्
मध्यमडम्भ्येथाः डम्भ्येयाथाम् डम्भ्येध्वम्
उत्तमडम्भ्येय डम्भ्येवहि डम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडम्भयतु डम्भयताम् डम्भयन्तु
मध्यमडम्भय डम्भयतम् डम्भयत
उत्तमडम्भयानि डम्भयाव डम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमडम्भयताम् डम्भयेताम् डम्भयन्ताम्
मध्यमडम्भयस्व डम्भयेथाम् डम्भयध्वम्
उत्तमडम्भयै डम्भयावहै डम्भयामहै


कर्मणिएकद्विबहु
प्रथमडम्भ्यताम् डम्भ्येताम् डम्भ्यन्ताम्
मध्यमडम्भ्यस्व डम्भ्येथाम् डम्भ्यध्वम्
उत्तमडम्भ्यै डम्भ्यावहै डम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडम्भयिष्यति डम्भयिष्यतः डम्भयिष्यन्ति
मध्यमडम्भयिष्यसि डम्भयिष्यथः डम्भयिष्यथ
उत्तमडम्भयिष्यामि डम्भयिष्यावः डम्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडम्भयिष्यते डम्भयिष्येते डम्भयिष्यन्ते
मध्यमडम्भयिष्यसे डम्भयिष्येथे डम्भयिष्यध्वे
उत्तमडम्भयिष्ये डम्भयिष्यावहे डम्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडम्भयिता डम्भयितारौ डम्भयितारः
मध्यमडम्भयितासि डम्भयितास्थः डम्भयितास्थ
उत्तमडम्भयितास्मि डम्भयितास्वः डम्भयितास्मः

कृदन्त

क्त
डम्भित m. n. डम्भिता f.

क्तवतु
डम्भितवत् m. n. डम्भितवती f.

शतृ
डम्भयत् m. n. डम्भयन्ती f.

शानच्
डम्भयमान m. n. डम्भयमाना f.

शानच् कर्मणि
डम्भ्यमान m. n. डम्भ्यमाना f.

लुडादेश पर
डम्भयिष्यत् m. n. डम्भयिष्यन्ती f.

लुडादेश आत्म
डम्भयिष्यमाण m. n. डम्भयिष्यमाणा f.

तव्य
डम्भयितव्य m. n. डम्भयितव्या f.

यत्
डम्भ्य m. n. डम्भ्या f.

अनीयर्
डम्भनीय m. n. डम्भनीया f.

अव्यय

तुमुन्
डम्भयितुम्

क्त्वा
डम्भयित्वा

ल्यप्
॰डम्भ्य

लिट्
डम्भयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria