Conjugation tables of ?śrai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraimi śraivaḥ śraimaḥ
Secondśraiṣi śraithaḥ śraitha
Thirdśraiti śraitaḥ śrāyanti


MiddleSingularDualPlural
Firstśrāye śraivahe śraimahe
Secondśraiṣe śrāyāthe śraidhve
Thirdśraite śrāyāte śrāyate


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśrāyam aśraiva aśraima
Secondaśraiḥ aśraitam aśraita
Thirdaśrait aśraitām aśrāyan


MiddleSingularDualPlural
Firstaśrāyi aśraivahi aśraimahi
Secondaśraithāḥ aśrāyāthām aśraidhvam
Thirdaśraita aśrāyātām aśrāyata


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśraiyām śraiyāva śraiyāma
Secondśraiyāḥ śraiyātam śraiyāta
Thirdśraiyāt śraiyātām śraiyuḥ


MiddleSingularDualPlural
Firstśrāyīya śrāyīvahi śrāyīmahi
Secondśrāyīthāḥ śrāyīyāthām śrāyīdhvam
Thirdśrāyīta śrāyīyātām śrāyīran


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśrāyāṇi śrāyāva śrāyāma
Secondśraihi śraitam śraita
Thirdśraitu śraitām śrāyantu


MiddleSingularDualPlural
Firstśrāyai śrāyāvahai śrāyāmahai
Secondśraiṣva śrāyāthām śraidhvam
Thirdśraitām śrāyātām śrāyatām


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśraiṣyāmi śraiṣyāvaḥ śraiṣyāmaḥ
Secondśraiṣyasi śraiṣyathaḥ śraiṣyatha
Thirdśraiṣyati śraiṣyataḥ śraiṣyanti


MiddleSingularDualPlural
Firstśraiṣye śraiṣyāvahe śraiṣyāmahe
Secondśraiṣyase śraiṣyethe śraiṣyadhve
Thirdśraiṣyate śraiṣyete śraiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrātāsmi śrātāsvaḥ śrātāsmaḥ
Secondśrātāsi śrātāsthaḥ śrātāstha
Thirdśrātā śrātārau śrātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrau śaśriva śaśrima
Secondśaśritha śaśrātha śaśrathuḥ śaśra
Thirdśaśrau śaśratuḥ śaśruḥ


MiddleSingularDualPlural
Firstśaśre śaśrivahe śaśrimahe
Secondśaśriṣe śaśrāthe śaśridhve
Thirdśaśre śaśrāte śaśrire


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrīta m. n. śrītā f.

Past Active Participle
śrītavat m. n. śrītavatī f.

Present Active Participle
śrāyat m. n. śrāyatī f.

Present Middle Participle
śrāyāṇa m. n. śrāyāṇā f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śraiṣyat m. n. śraiṣyantī f.

Future Middle Participle
śraiṣyamāṇa m. n. śraiṣyamāṇā f.

Future Passive Participle
śrātavya m. n. śrātavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrāyaṇīya m. n. śrāyaṇīyā f.

Perfect Active Participle
śaśrivas m. n. śaśruṣī f.

Perfect Middle Participle
śaśrāṇa m. n. śaśrāṇā f.

Indeclinable forms

Infinitive
śrātum

Absolutive
śrītvā

Absolutive
-śrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria