Conjugation tables of vakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvakṣāmi vakṣāvaḥ vakṣāmaḥ
Secondvakṣasi vakṣathaḥ vakṣatha
Thirdvakṣati vakṣataḥ vakṣanti


PassiveSingularDualPlural
Firstuṣye uṣyāvahe uṣyāmahe
Seconduṣyase uṣyethe uṣyadhve
Thirduṣyate uṣyete uṣyante


Imperfect

ActiveSingularDualPlural
Firstavakṣam avakṣāva avakṣāma
Secondavakṣaḥ avakṣatam avakṣata
Thirdavakṣat avakṣatām avakṣan


PassiveSingularDualPlural
Firstauṣye auṣyāvahi auṣyāmahi
Secondauṣyathāḥ auṣyethām auṣyadhvam
Thirdauṣyata auṣyetām auṣyanta


Optative

ActiveSingularDualPlural
Firstvakṣeyam vakṣeva vakṣema
Secondvakṣeḥ vakṣetam vakṣeta
Thirdvakṣet vakṣetām vakṣeyuḥ


PassiveSingularDualPlural
Firstuṣyeya uṣyevahi uṣyemahi
Seconduṣyethāḥ uṣyeyāthām uṣyedhvam
Thirduṣyeta uṣyeyātām uṣyeran


Imperative

ActiveSingularDualPlural
Firstvakṣāṇi vakṣāva vakṣāma
Secondvakṣa vakṣatam vakṣata
Thirdvakṣatu vakṣatām vakṣantu


PassiveSingularDualPlural
Firstuṣyai uṣyāvahai uṣyāmahai
Seconduṣyasva uṣyethām uṣyadhvam
Thirduṣyatām uṣyetām uṣyantām


Future

ActiveSingularDualPlural
Firstvakṣiṣyāmi vakṣiṣyāvaḥ vakṣiṣyāmaḥ
Secondvakṣiṣyasi vakṣiṣyathaḥ vakṣiṣyatha
Thirdvakṣiṣyati vakṣiṣyataḥ vakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvakṣitāsmi vakṣitāsvaḥ vakṣitāsmaḥ
Secondvakṣitāsi vakṣitāsthaḥ vakṣitāstha
Thirdvakṣitā vakṣitārau vakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavakṣa vavakṣiva vavakṣima
Secondvavakṣitha vavakṣathuḥ vavakṣa
Thirdvavakṣa vavakṣatuḥ vavakṣuḥ


Benedictive

ActiveSingularDualPlural
Firstuṣyāsam uṣyāsva uṣyāsma
Seconduṣyāḥ uṣyāstam uṣyāsta
Thirduṣyāt uṣyāstām uṣyāsuḥ

Participles

Past Passive Participle
vakṣita m. n. vakṣitā f.

Past Active Participle
vakṣitavat m. n. vakṣitavatī f.

Present Active Participle
vakṣat m. n. vakṣantī f.

Present Passive Participle
uṣyamāṇa m. n. uṣyamāṇā f.

Future Active Participle
vakṣiṣyat m. n. vakṣiṣyantī f.

Future Passive Participle
vakṣitavya m. n. vakṣitavyā f.

Future Passive Participle
vakṣya m. n. vakṣyā f.

Future Passive Participle
vakṣaṇīya m. n. vakṣaṇīyā f.

Perfect Active Participle
vavakṣvas m. n. vavakṣuṣī f.

Indeclinable forms

Infinitive
vakṣitum

Absolutive
vakṣitvā

Absolutive
-uṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvakṣayāmi vakṣayāvaḥ vakṣayāmaḥ
Secondvakṣayasi vakṣayathaḥ vakṣayatha
Thirdvakṣayati vakṣayataḥ vakṣayanti


MiddleSingularDualPlural
Firstvakṣaye vakṣayāvahe vakṣayāmahe
Secondvakṣayase vakṣayethe vakṣayadhve
Thirdvakṣayate vakṣayete vakṣayante


PassiveSingularDualPlural
Firstvakṣye vakṣyāvahe vakṣyāmahe
Secondvakṣyase vakṣyethe vakṣyadhve
Thirdvakṣyate vakṣyete vakṣyante


Imperfect

ActiveSingularDualPlural
Firstavakṣayam avakṣayāva avakṣayāma
Secondavakṣayaḥ avakṣayatam avakṣayata
Thirdavakṣayat avakṣayatām avakṣayan


MiddleSingularDualPlural
Firstavakṣaye avakṣayāvahi avakṣayāmahi
Secondavakṣayathāḥ avakṣayethām avakṣayadhvam
Thirdavakṣayata avakṣayetām avakṣayanta


PassiveSingularDualPlural
Firstavakṣye avakṣyāvahi avakṣyāmahi
Secondavakṣyathāḥ avakṣyethām avakṣyadhvam
Thirdavakṣyata avakṣyetām avakṣyanta


Optative

ActiveSingularDualPlural
Firstvakṣayeyam vakṣayeva vakṣayema
Secondvakṣayeḥ vakṣayetam vakṣayeta
Thirdvakṣayet vakṣayetām vakṣayeyuḥ


MiddleSingularDualPlural
Firstvakṣayeya vakṣayevahi vakṣayemahi
Secondvakṣayethāḥ vakṣayeyāthām vakṣayedhvam
Thirdvakṣayeta vakṣayeyātām vakṣayeran


PassiveSingularDualPlural
Firstvakṣyeya vakṣyevahi vakṣyemahi
Secondvakṣyethāḥ vakṣyeyāthām vakṣyedhvam
Thirdvakṣyeta vakṣyeyātām vakṣyeran


Imperative

ActiveSingularDualPlural
Firstvakṣayāṇi vakṣayāva vakṣayāma
Secondvakṣaya vakṣayatam vakṣayata
Thirdvakṣayatu vakṣayatām vakṣayantu


MiddleSingularDualPlural
Firstvakṣayai vakṣayāvahai vakṣayāmahai
Secondvakṣayasva vakṣayethām vakṣayadhvam
Thirdvakṣayatām vakṣayetām vakṣayantām


PassiveSingularDualPlural
Firstvakṣyai vakṣyāvahai vakṣyāmahai
Secondvakṣyasva vakṣyethām vakṣyadhvam
Thirdvakṣyatām vakṣyetām vakṣyantām


Future

ActiveSingularDualPlural
Firstvakṣayiṣyāmi vakṣayiṣyāvaḥ vakṣayiṣyāmaḥ
Secondvakṣayiṣyasi vakṣayiṣyathaḥ vakṣayiṣyatha
Thirdvakṣayiṣyati vakṣayiṣyataḥ vakṣayiṣyanti


MiddleSingularDualPlural
Firstvakṣayiṣye vakṣayiṣyāvahe vakṣayiṣyāmahe
Secondvakṣayiṣyase vakṣayiṣyethe vakṣayiṣyadhve
Thirdvakṣayiṣyate vakṣayiṣyete vakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvakṣayitāsmi vakṣayitāsvaḥ vakṣayitāsmaḥ
Secondvakṣayitāsi vakṣayitāsthaḥ vakṣayitāstha
Thirdvakṣayitā vakṣayitārau vakṣayitāraḥ

Participles

Past Passive Participle
vakṣita m. n. vakṣitā f.

Past Active Participle
vakṣitavat m. n. vakṣitavatī f.

Present Active Participle
vakṣayat m. n. vakṣayantī f.

Present Middle Participle
vakṣayamāṇa m. n. vakṣayamāṇā f.

Present Passive Participle
vakṣyamāṇa m. n. vakṣyamāṇā f.

Future Active Participle
vakṣayiṣyat m. n. vakṣayiṣyantī f.

Future Middle Participle
vakṣayiṣyamāṇa m. n. vakṣayiṣyamāṇā f.

Future Passive Participle
vakṣya m. n. vakṣyā f.

Future Passive Participle
vakṣaṇīya m. n. vakṣaṇīyā f.

Future Passive Participle
vakṣayitavya m. n. vakṣayitavyā f.

Indeclinable forms

Infinitive
vakṣayitum

Absolutive
vakṣayitvā

Absolutive
-vakṣya

Periphrastic Perfect
vakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria