Conjugation tables of ?vaṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṅkhāmi vaṅkhāvaḥ vaṅkhāmaḥ
Secondvaṅkhasi vaṅkhathaḥ vaṅkhatha
Thirdvaṅkhati vaṅkhataḥ vaṅkhanti


MiddleSingularDualPlural
Firstvaṅkhe vaṅkhāvahe vaṅkhāmahe
Secondvaṅkhase vaṅkhethe vaṅkhadhve
Thirdvaṅkhate vaṅkhete vaṅkhante


PassiveSingularDualPlural
Firstvaṅkhye vaṅkhyāvahe vaṅkhyāmahe
Secondvaṅkhyase vaṅkhyethe vaṅkhyadhve
Thirdvaṅkhyate vaṅkhyete vaṅkhyante


Imperfect

ActiveSingularDualPlural
Firstavaṅkham avaṅkhāva avaṅkhāma
Secondavaṅkhaḥ avaṅkhatam avaṅkhata
Thirdavaṅkhat avaṅkhatām avaṅkhan


MiddleSingularDualPlural
Firstavaṅkhe avaṅkhāvahi avaṅkhāmahi
Secondavaṅkhathāḥ avaṅkhethām avaṅkhadhvam
Thirdavaṅkhata avaṅkhetām avaṅkhanta


PassiveSingularDualPlural
Firstavaṅkhye avaṅkhyāvahi avaṅkhyāmahi
Secondavaṅkhyathāḥ avaṅkhyethām avaṅkhyadhvam
Thirdavaṅkhyata avaṅkhyetām avaṅkhyanta


Optative

ActiveSingularDualPlural
Firstvaṅkheyam vaṅkheva vaṅkhema
Secondvaṅkheḥ vaṅkhetam vaṅkheta
Thirdvaṅkhet vaṅkhetām vaṅkheyuḥ


MiddleSingularDualPlural
Firstvaṅkheya vaṅkhevahi vaṅkhemahi
Secondvaṅkhethāḥ vaṅkheyāthām vaṅkhedhvam
Thirdvaṅkheta vaṅkheyātām vaṅkheran


PassiveSingularDualPlural
Firstvaṅkhyeya vaṅkhyevahi vaṅkhyemahi
Secondvaṅkhyethāḥ vaṅkhyeyāthām vaṅkhyedhvam
Thirdvaṅkhyeta vaṅkhyeyātām vaṅkhyeran


Imperative

ActiveSingularDualPlural
Firstvaṅkhāni vaṅkhāva vaṅkhāma
Secondvaṅkha vaṅkhatam vaṅkhata
Thirdvaṅkhatu vaṅkhatām vaṅkhantu


MiddleSingularDualPlural
Firstvaṅkhai vaṅkhāvahai vaṅkhāmahai
Secondvaṅkhasva vaṅkhethām vaṅkhadhvam
Thirdvaṅkhatām vaṅkhetām vaṅkhantām


PassiveSingularDualPlural
Firstvaṅkhyai vaṅkhyāvahai vaṅkhyāmahai
Secondvaṅkhyasva vaṅkhyethām vaṅkhyadhvam
Thirdvaṅkhyatām vaṅkhyetām vaṅkhyantām


Future

ActiveSingularDualPlural
Firstvaṅkhiṣyāmi vaṅkhiṣyāvaḥ vaṅkhiṣyāmaḥ
Secondvaṅkhiṣyasi vaṅkhiṣyathaḥ vaṅkhiṣyatha
Thirdvaṅkhiṣyati vaṅkhiṣyataḥ vaṅkhiṣyanti


MiddleSingularDualPlural
Firstvaṅkhiṣye vaṅkhiṣyāvahe vaṅkhiṣyāmahe
Secondvaṅkhiṣyase vaṅkhiṣyethe vaṅkhiṣyadhve
Thirdvaṅkhiṣyate vaṅkhiṣyete vaṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṅkhitāsmi vaṅkhitāsvaḥ vaṅkhitāsmaḥ
Secondvaṅkhitāsi vaṅkhitāsthaḥ vaṅkhitāstha
Thirdvaṅkhitā vaṅkhitārau vaṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṅkha vavaṅkhiva vavaṅkhima
Secondvavaṅkhitha vavaṅkhathuḥ vavaṅkha
Thirdvavaṅkha vavaṅkhatuḥ vavaṅkhuḥ


MiddleSingularDualPlural
Firstvavaṅkhe vavaṅkhivahe vavaṅkhimahe
Secondvavaṅkhiṣe vavaṅkhāthe vavaṅkhidhve
Thirdvavaṅkhe vavaṅkhāte vavaṅkhire


Benedictive

ActiveSingularDualPlural
Firstvaṅkhyāsam vaṅkhyāsva vaṅkhyāsma
Secondvaṅkhyāḥ vaṅkhyāstam vaṅkhyāsta
Thirdvaṅkhyāt vaṅkhyāstām vaṅkhyāsuḥ

Participles

Past Passive Participle
vaṅkhita m. n. vaṅkhitā f.

Past Active Participle
vaṅkhitavat m. n. vaṅkhitavatī f.

Present Active Participle
vaṅkhat m. n. vaṅkhantī f.

Present Middle Participle
vaṅkhamāna m. n. vaṅkhamānā f.

Present Passive Participle
vaṅkhyamāna m. n. vaṅkhyamānā f.

Future Active Participle
vaṅkhiṣyat m. n. vaṅkhiṣyantī f.

Future Middle Participle
vaṅkhiṣyamāṇa m. n. vaṅkhiṣyamāṇā f.

Future Passive Participle
vaṅkhitavya m. n. vaṅkhitavyā f.

Future Passive Participle
vaṅkhya m. n. vaṅkhyā f.

Future Passive Participle
vaṅkhanīya m. n. vaṅkhanīyā f.

Perfect Active Participle
vavaṅkhvas m. n. vavaṅkhuṣī f.

Perfect Middle Participle
vavaṅkhāna m. n. vavaṅkhānā f.

Indeclinable forms

Infinitive
vaṅkhitum

Absolutive
vaṅkhitvā

Absolutive
-vaṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria