Conjugation tables of ?vaṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṅghāmi vaṅghāvaḥ vaṅghāmaḥ
Secondvaṅghasi vaṅghathaḥ vaṅghatha
Thirdvaṅghati vaṅghataḥ vaṅghanti


MiddleSingularDualPlural
Firstvaṅghe vaṅghāvahe vaṅghāmahe
Secondvaṅghase vaṅghethe vaṅghadhve
Thirdvaṅghate vaṅghete vaṅghante


PassiveSingularDualPlural
Firstvaṅghye vaṅghyāvahe vaṅghyāmahe
Secondvaṅghyase vaṅghyethe vaṅghyadhve
Thirdvaṅghyate vaṅghyete vaṅghyante


Imperfect

ActiveSingularDualPlural
Firstavaṅgham avaṅghāva avaṅghāma
Secondavaṅghaḥ avaṅghatam avaṅghata
Thirdavaṅghat avaṅghatām avaṅghan


MiddleSingularDualPlural
Firstavaṅghe avaṅghāvahi avaṅghāmahi
Secondavaṅghathāḥ avaṅghethām avaṅghadhvam
Thirdavaṅghata avaṅghetām avaṅghanta


PassiveSingularDualPlural
Firstavaṅghye avaṅghyāvahi avaṅghyāmahi
Secondavaṅghyathāḥ avaṅghyethām avaṅghyadhvam
Thirdavaṅghyata avaṅghyetām avaṅghyanta


Optative

ActiveSingularDualPlural
Firstvaṅgheyam vaṅgheva vaṅghema
Secondvaṅgheḥ vaṅghetam vaṅgheta
Thirdvaṅghet vaṅghetām vaṅgheyuḥ


MiddleSingularDualPlural
Firstvaṅgheya vaṅghevahi vaṅghemahi
Secondvaṅghethāḥ vaṅgheyāthām vaṅghedhvam
Thirdvaṅgheta vaṅgheyātām vaṅgheran


PassiveSingularDualPlural
Firstvaṅghyeya vaṅghyevahi vaṅghyemahi
Secondvaṅghyethāḥ vaṅghyeyāthām vaṅghyedhvam
Thirdvaṅghyeta vaṅghyeyātām vaṅghyeran


Imperative

ActiveSingularDualPlural
Firstvaṅghāni vaṅghāva vaṅghāma
Secondvaṅgha vaṅghatam vaṅghata
Thirdvaṅghatu vaṅghatām vaṅghantu


MiddleSingularDualPlural
Firstvaṅghai vaṅghāvahai vaṅghāmahai
Secondvaṅghasva vaṅghethām vaṅghadhvam
Thirdvaṅghatām vaṅghetām vaṅghantām


PassiveSingularDualPlural
Firstvaṅghyai vaṅghyāvahai vaṅghyāmahai
Secondvaṅghyasva vaṅghyethām vaṅghyadhvam
Thirdvaṅghyatām vaṅghyetām vaṅghyantām


Future

ActiveSingularDualPlural
Firstvaṅghiṣyāmi vaṅghiṣyāvaḥ vaṅghiṣyāmaḥ
Secondvaṅghiṣyasi vaṅghiṣyathaḥ vaṅghiṣyatha
Thirdvaṅghiṣyati vaṅghiṣyataḥ vaṅghiṣyanti


MiddleSingularDualPlural
Firstvaṅghiṣye vaṅghiṣyāvahe vaṅghiṣyāmahe
Secondvaṅghiṣyase vaṅghiṣyethe vaṅghiṣyadhve
Thirdvaṅghiṣyate vaṅghiṣyete vaṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṅghitāsmi vaṅghitāsvaḥ vaṅghitāsmaḥ
Secondvaṅghitāsi vaṅghitāsthaḥ vaṅghitāstha
Thirdvaṅghitā vaṅghitārau vaṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṅgha vavaṅghiva vavaṅghima
Secondvavaṅghitha vavaṅghathuḥ vavaṅgha
Thirdvavaṅgha vavaṅghatuḥ vavaṅghuḥ


MiddleSingularDualPlural
Firstvavaṅghe vavaṅghivahe vavaṅghimahe
Secondvavaṅghiṣe vavaṅghāthe vavaṅghidhve
Thirdvavaṅghe vavaṅghāte vavaṅghire


Benedictive

ActiveSingularDualPlural
Firstvaṅghyāsam vaṅghyāsva vaṅghyāsma
Secondvaṅghyāḥ vaṅghyāstam vaṅghyāsta
Thirdvaṅghyāt vaṅghyāstām vaṅghyāsuḥ

Participles

Past Passive Participle
vaṅghita m. n. vaṅghitā f.

Past Active Participle
vaṅghitavat m. n. vaṅghitavatī f.

Present Active Participle
vaṅghat m. n. vaṅghantī f.

Present Middle Participle
vaṅghamāna m. n. vaṅghamānā f.

Present Passive Participle
vaṅghyamāna m. n. vaṅghyamānā f.

Future Active Participle
vaṅghiṣyat m. n. vaṅghiṣyantī f.

Future Middle Participle
vaṅghiṣyamāṇa m. n. vaṅghiṣyamāṇā f.

Future Passive Participle
vaṅghitavya m. n. vaṅghitavyā f.

Future Passive Participle
vaṅghya m. n. vaṅghyā f.

Future Passive Participle
vaṅghanīya m. n. vaṅghanīyā f.

Perfect Active Participle
vavaṅghvas m. n. vavaṅghuṣī f.

Perfect Middle Participle
vavaṅghāna m. n. vavaṅghānā f.

Indeclinable forms

Infinitive
vaṅghitum

Absolutive
vaṅghitvā

Absolutive
-vaṅghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria