Conjugation tables of vad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvadāmi vadāvaḥ vadāmaḥ
Secondvadasi vadathaḥ vadatha
Thirdvadati vadataḥ vadanti


MiddleSingularDualPlural
Firstvade vadāvahe vadāmahe
Secondvadase vadethe vadadhve
Thirdvadate vadete vadante


PassiveSingularDualPlural
Firstudye udyāvahe udyāmahe
Secondudyase udyethe udyadhve
Thirdudyate udyete udyante


Imperfect

ActiveSingularDualPlural
Firstavadam avadāva avadāma
Secondavadaḥ avadatam avadata
Thirdavadat avadatām avadan


MiddleSingularDualPlural
Firstavade avadāvahi avadāmahi
Secondavadathāḥ avadethām avadadhvam
Thirdavadata avadetām avadanta


PassiveSingularDualPlural
Firstaudye audyāvahi audyāmahi
Secondaudyathāḥ audyethām audyadhvam
Thirdaudyata audyetām audyanta


Optative

ActiveSingularDualPlural
Firstvadeyam vadeva vadema
Secondvadeḥ vadetam vadeta
Thirdvadet vadetām vadeyuḥ


MiddleSingularDualPlural
Firstvadeya vadevahi vademahi
Secondvadethāḥ vadeyāthām vadedhvam
Thirdvadeta vadeyātām vaderan


PassiveSingularDualPlural
Firstudyeya udyevahi udyemahi
Secondudyethāḥ udyeyāthām udyedhvam
Thirdudyeta udyeyātām udyeran


Imperative

ActiveSingularDualPlural
Firstvadāni vadāva vadāma
Secondvada vadatam vadata
Thirdvadatu vadatām vadantu


MiddleSingularDualPlural
Firstvadai vadāvahai vadāmahai
Secondvadasva vadethām vadadhvam
Thirdvadatām vadetām vadantām


PassiveSingularDualPlural
Firstudyai udyāvahai udyāmahai
Secondudyasva udyethām udyadhvam
Thirdudyatām udyetām udyantām


Future

ActiveSingularDualPlural
Firstvadiṣyāmi vadiṣyāvaḥ vadiṣyāmaḥ
Secondvadiṣyasi vadiṣyathaḥ vadiṣyatha
Thirdvadiṣyati vadiṣyataḥ vadiṣyanti


MiddleSingularDualPlural
Firstvadiṣye vadiṣyāvahe vadiṣyāmahe
Secondvadiṣyase vadiṣyethe vadiṣyadhve
Thirdvadiṣyate vadiṣyete vadiṣyante


Conditional

ActiveSingularDualPlural
Firstavadiṣyam avadiṣyāva avadiṣyāma
Secondavadiṣyaḥ avadiṣyatam avadiṣyata
Thirdavadiṣyat avadiṣyatām avadiṣyan


MiddleSingularDualPlural
Firstavadiṣye avadiṣyāvahi avadiṣyāmahi
Secondavadiṣyathāḥ avadiṣyethām avadiṣyadhvam
Thirdavadiṣyata avadiṣyetām avadiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstvaditāsmi vaditāsvaḥ vaditāsmaḥ
Secondvaditāsi vaditāsthaḥ vaditāstha
Thirdvaditā vaditārau vaditāraḥ


Perfect

ActiveSingularDualPlural
Firstuvāda uvada ūdiva ūdima
Seconduvaditha uvattha ūdathuḥ ūda
Thirduvāda ūdatuḥ ūduḥ


MiddleSingularDualPlural
Firstūde ūdivahe ūdimahe
Secondūdiṣe ūdāthe ūdidhve
Thirdūde ūdāte ūdire


Aorist

ActiveSingularDualPlural
Firstavādiṣam avādiṣva avādiṣma
Secondavādīḥ avādiṣṭam avādiṣṭa
Thirdavādīt avādiṣṭām avādiṣuḥ


MiddleSingularDualPlural
Firstavadiṣi avadiṣvahi avadiṣmahi
Secondavadiṣṭhāḥ avadiṣāthām avadidhvam
Thirdavadiṣṭa avadiṣātām avadiṣata


Injunctive

ActiveSingularDualPlural
Firstvādiṣam vādiṣva vādiṣma
Secondvādīḥ vādiṣṭam vādiṣṭa
Thirdvādīt vādiṣṭām vādiṣuḥ


MiddleSingularDualPlural
Firstvadiṣi vadiṣvahi vadiṣmahi
Secondvadiṣṭhāḥ vadiṣāthām vadidhvam
Thirdvadiṣṭa vadiṣātām vadiṣata


Benedictive

ActiveSingularDualPlural
Firstudyāsam udyāsva udyāsma
Secondudyāḥ udyāstam udyāsta
Thirdudyāt udyāstām udyāsuḥ

Participles

Past Passive Participle
udita m. n. uditā f.

Past Passive Participle
vadita m. n. vaditā f.

Past Active Participle
vaditavat m. n. vaditavatī f.

Past Active Participle
uditavat m. n. uditavatī f.

Present Active Participle
vadat m. n. vadantī f.

Present Middle Participle
vadamāna m. n. vadamānā f.

Present Passive Participle
udyamāna m. n. udyamānā f.

Future Active Participle
vadiṣyat m. n. vadiṣyantī f.

Future Middle Participle
vadiṣyamāṇa m. n. vadiṣyamāṇā f.

Future Passive Participle
vaditavya m. n. vaditavyā f.

Future Passive Participle
vādya m. n. vādyā f.

Future Passive Participle
vadanīya m. n. vadanīyā f.

Future Passive Participle
udya m. n. udyā f.

Future Passive Participle
vadya m. n. vadyā f.

Perfect Active Participle
ūdivas m. n. ūduṣī f.

Perfect Middle Participle
ūdāna m. n. ūdānā f.

Indeclinable forms

Infinitive
vaditum

Absolutive
vaditvā

Absolutive
uditvā

Absolutive
-vadya

Absolutive
-udya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvādayāmi vādayāvaḥ vādayāmaḥ
Secondvādayasi vādayathaḥ vādayatha
Thirdvādayati vādayataḥ vādayanti


MiddleSingularDualPlural
Firstvādaye vādayāvahe vādayāmahe
Secondvādayase vādayethe vādayadhve
Thirdvādayate vādayete vādayante


PassiveSingularDualPlural
Firstvādye vādyāvahe vādyāmahe
Secondvādyase vādyethe vādyadhve
Thirdvādyate vādyete vādyante


Imperfect

ActiveSingularDualPlural
Firstavādayam avādayāva avādayāma
Secondavādayaḥ avādayatam avādayata
Thirdavādayat avādayatām avādayan


MiddleSingularDualPlural
Firstavādaye avādayāvahi avādayāmahi
Secondavādayathāḥ avādayethām avādayadhvam
Thirdavādayata avādayetām avādayanta


PassiveSingularDualPlural
Firstavādye avādyāvahi avādyāmahi
Secondavādyathāḥ avādyethām avādyadhvam
Thirdavādyata avādyetām avādyanta


Optative

ActiveSingularDualPlural
Firstvādayeyam vādayeva vādayema
Secondvādayeḥ vādayetam vādayeta
Thirdvādayet vādayetām vādayeyuḥ


MiddleSingularDualPlural
Firstvādayeya vādayevahi vādayemahi
Secondvādayethāḥ vādayeyāthām vādayedhvam
Thirdvādayeta vādayeyātām vādayeran


PassiveSingularDualPlural
Firstvādyeya vādyevahi vādyemahi
Secondvādyethāḥ vādyeyāthām vādyedhvam
Thirdvādyeta vādyeyātām vādyeran


Imperative

ActiveSingularDualPlural
Firstvādayāni vādayāva vādayāma
Secondvādaya vādayatam vādayata
Thirdvādayatu vādayatām vādayantu


MiddleSingularDualPlural
Firstvādayai vādayāvahai vādayāmahai
Secondvādayasva vādayethām vādayadhvam
Thirdvādayatām vādayetām vādayantām


PassiveSingularDualPlural
Firstvādyai vādyāvahai vādyāmahai
Secondvādyasva vādyethām vādyadhvam
Thirdvādyatām vādyetām vādyantām


Future

ActiveSingularDualPlural
Firstvādayiṣyāmi vādayiṣyāvaḥ vādayiṣyāmaḥ
Secondvādayiṣyasi vādayiṣyathaḥ vādayiṣyatha
Thirdvādayiṣyati vādayiṣyataḥ vādayiṣyanti


MiddleSingularDualPlural
Firstvādayiṣye vādayiṣyāvahe vādayiṣyāmahe
Secondvādayiṣyase vādayiṣyethe vādayiṣyadhve
Thirdvādayiṣyate vādayiṣyete vādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvādayitāsmi vādayitāsvaḥ vādayitāsmaḥ
Secondvādayitāsi vādayitāsthaḥ vādayitāstha
Thirdvādayitā vādayitārau vādayitāraḥ

Participles

Past Passive Participle
vādita m. n. vāditā f.

Past Active Participle
vāditavat m. n. vāditavatī f.

Present Active Participle
vādayat m. n. vādayantī f.

Present Middle Participle
vādayamāna m. n. vādayamānā f.

Present Passive Participle
vādyamāna m. n. vādyamānā f.

Future Active Participle
vādayiṣyat m. n. vādayiṣyantī f.

Future Middle Participle
vādayiṣyamāṇa m. n. vādayiṣyamāṇā f.

Future Passive Participle
vādya m. n. vādyā f.

Future Passive Participle
vādanīya m. n. vādanīyā f.

Future Passive Participle
vādayitavya m. n. vādayitavyā f.

Indeclinable forms

Infinitive
vādayitum

Absolutive
vādayitvā

Absolutive
-vādya

Periphrastic Perfect
vādayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstvāvadmi vāvadīmi vāvadvaḥ vāvadmaḥ
Secondvāvadīṣi vāvatsi vāvatthaḥ vāvattha
Thirdvāvadīti vāvatti vāvattaḥ vāvadati


Imperfect

ActiveSingularDualPlural
Firstavāvadam avāvadva avāvadma
Secondavāvadīḥ avāvat avāvattam avāvatta
Thirdavāvadīt avāvat avāvattām avāvaduḥ


Optative

ActiveSingularDualPlural
Firstvāvadyām vāvadyāva vāvadyāma
Secondvāvadyāḥ vāvadyātam vāvadyāta
Thirdvāvadyāt vāvadyātām vāvadyuḥ


Imperative

ActiveSingularDualPlural
Firstvāvadāni vāvadāva vāvadāma
Secondvāvaddhi vāvattam vāvatta
Thirdvāvadītu vāvattu vāvattām vāvadatu

Participles

Present Active Participle
vāvadat m. n. vāvadatī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria