Conjugation tables of ?ubj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstubjāmi ubjāvaḥ ubjāmaḥ
Secondubjasi ubjathaḥ ubjatha
Thirdubjati ubjataḥ ubjanti


MiddleSingularDualPlural
Firstubje ubjāvahe ubjāmahe
Secondubjase ubjethe ubjadhve
Thirdubjate ubjete ubjante


PassiveSingularDualPlural
Firstubjye ubjyāvahe ubjyāmahe
Secondubjyase ubjyethe ubjyadhve
Thirdubjyate ubjyete ubjyante


Imperfect

ActiveSingularDualPlural
Firstaubjam aubjāva aubjāma
Secondaubjaḥ aubjatam aubjata
Thirdaubjat aubjatām aubjan


MiddleSingularDualPlural
Firstaubje aubjāvahi aubjāmahi
Secondaubjathāḥ aubjethām aubjadhvam
Thirdaubjata aubjetām aubjanta


PassiveSingularDualPlural
Firstaubjye aubjyāvahi aubjyāmahi
Secondaubjyathāḥ aubjyethām aubjyadhvam
Thirdaubjyata aubjyetām aubjyanta


Optative

ActiveSingularDualPlural
Firstubjeyam ubjeva ubjema
Secondubjeḥ ubjetam ubjeta
Thirdubjet ubjetām ubjeyuḥ


MiddleSingularDualPlural
Firstubjeya ubjevahi ubjemahi
Secondubjethāḥ ubjeyāthām ubjedhvam
Thirdubjeta ubjeyātām ubjeran


PassiveSingularDualPlural
Firstubjyeya ubjyevahi ubjyemahi
Secondubjyethāḥ ubjyeyāthām ubjyedhvam
Thirdubjyeta ubjyeyātām ubjyeran


Imperative

ActiveSingularDualPlural
Firstubjāni ubjāva ubjāma
Secondubja ubjatam ubjata
Thirdubjatu ubjatām ubjantu


MiddleSingularDualPlural
Firstubjai ubjāvahai ubjāmahai
Secondubjasva ubjethām ubjadhvam
Thirdubjatām ubjetām ubjantām


PassiveSingularDualPlural
Firstubjyai ubjyāvahai ubjyāmahai
Secondubjyasva ubjyethām ubjyadhvam
Thirdubjyatām ubjyetām ubjyantām


Future

ActiveSingularDualPlural
Firstubjiṣyāmi ubjiṣyāvaḥ ubjiṣyāmaḥ
Secondubjiṣyasi ubjiṣyathaḥ ubjiṣyatha
Thirdubjiṣyati ubjiṣyataḥ ubjiṣyanti


MiddleSingularDualPlural
Firstubjiṣye ubjiṣyāvahe ubjiṣyāmahe
Secondubjiṣyase ubjiṣyethe ubjiṣyadhve
Thirdubjiṣyate ubjiṣyete ubjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstubjitāsmi ubjitāsvaḥ ubjitāsmaḥ
Secondubjitāsi ubjitāsthaḥ ubjitāstha
Thirdubjitā ubjitārau ubjitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvobja ūbjiva ūbjima
Seconduvobjitha ūbjathuḥ ūbja
Thirduvobja ūbjatuḥ ūbjuḥ


MiddleSingularDualPlural
Firstūbje ūbjivahe ūbjimahe
Secondūbjiṣe ūbjāthe ūbjidhve
Thirdūbje ūbjāte ūbjire


Benedictive

ActiveSingularDualPlural
Firstubjyāsam ubjyāsva ubjyāsma
Secondubjyāḥ ubjyāstam ubjyāsta
Thirdubjyāt ubjyāstām ubjyāsuḥ

Participles

Past Passive Participle
ubjita m. n. ubjitā f.

Past Active Participle
ubjitavat m. n. ubjitavatī f.

Present Active Participle
ubjat m. n. ubjantī f.

Present Middle Participle
ubjamāna m. n. ubjamānā f.

Present Passive Participle
ubjyamāna m. n. ubjyamānā f.

Future Active Participle
ubjiṣyat m. n. ubjiṣyantī f.

Future Middle Participle
ubjiṣyamāṇa m. n. ubjiṣyamāṇā f.

Future Passive Participle
ubjitavya m. n. ubjitavyā f.

Future Passive Participle
ubgya m. n. ubgyā f.

Future Passive Participle
ubjanīya m. n. ubjanīyā f.

Perfect Active Participle
ūbjivas m. n. ūbjuṣī f.

Perfect Middle Participle
ūbjāna m. n. ūbjānā f.

Indeclinable forms

Infinitive
ubjitum

Absolutive
ubjitvā

Absolutive
-ubjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria