Conjugation tables of ?tubh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttubhnāmi tubhnīvaḥ tubhnīmaḥ
Secondtubhnāsi tubhnīthaḥ tubhnītha
Thirdtubhnāti tubhnītaḥ tubhnanti


MiddleSingularDualPlural
Firsttubhne tubhnīvahe tubhnīmahe
Secondtubhnīṣe tubhnāthe tubhnīdhve
Thirdtubhnīte tubhnāte tubhnate


PassiveSingularDualPlural
Firsttubhye tubhyāvahe tubhyāmahe
Secondtubhyase tubhyethe tubhyadhve
Thirdtubhyate tubhyete tubhyante


Imperfect

ActiveSingularDualPlural
Firstatubhnām atubhnīva atubhnīma
Secondatubhnāḥ atubhnītam atubhnīta
Thirdatubhnāt atubhnītām atubhnan


MiddleSingularDualPlural
Firstatubhni atubhnīvahi atubhnīmahi
Secondatubhnīthāḥ atubhnāthām atubhnīdhvam
Thirdatubhnīta atubhnātām atubhnata


PassiveSingularDualPlural
Firstatubhye atubhyāvahi atubhyāmahi
Secondatubhyathāḥ atubhyethām atubhyadhvam
Thirdatubhyata atubhyetām atubhyanta


Optative

ActiveSingularDualPlural
Firsttubhnīyām tubhnīyāva tubhnīyāma
Secondtubhnīyāḥ tubhnīyātam tubhnīyāta
Thirdtubhnīyāt tubhnīyātām tubhnīyuḥ


MiddleSingularDualPlural
Firsttubhnīya tubhnīvahi tubhnīmahi
Secondtubhnīthāḥ tubhnīyāthām tubhnīdhvam
Thirdtubhnīta tubhnīyātām tubhnīran


PassiveSingularDualPlural
Firsttubhyeya tubhyevahi tubhyemahi
Secondtubhyethāḥ tubhyeyāthām tubhyedhvam
Thirdtubhyeta tubhyeyātām tubhyeran


Imperative

ActiveSingularDualPlural
Firsttubhnāni tubhnāva tubhnāma
Secondtubhāna tubhnītam tubhnīta
Thirdtubhnātu tubhnītām tubhnantu


MiddleSingularDualPlural
Firsttubhnai tubhnāvahai tubhnāmahai
Secondtubhnīṣva tubhnāthām tubhnīdhvam
Thirdtubhnītām tubhnātām tubhnatām


PassiveSingularDualPlural
Firsttubhyai tubhyāvahai tubhyāmahai
Secondtubhyasva tubhyethām tubhyadhvam
Thirdtubhyatām tubhyetām tubhyantām


Future

ActiveSingularDualPlural
Firsttobhiṣyāmi tobhiṣyāvaḥ tobhiṣyāmaḥ
Secondtobhiṣyasi tobhiṣyathaḥ tobhiṣyatha
Thirdtobhiṣyati tobhiṣyataḥ tobhiṣyanti


MiddleSingularDualPlural
Firsttobhiṣye tobhiṣyāvahe tobhiṣyāmahe
Secondtobhiṣyase tobhiṣyethe tobhiṣyadhve
Thirdtobhiṣyate tobhiṣyete tobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttobhitāsmi tobhitāsvaḥ tobhitāsmaḥ
Secondtobhitāsi tobhitāsthaḥ tobhitāstha
Thirdtobhitā tobhitārau tobhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutobha tutubhiva tutubhima
Secondtutobhitha tutubhathuḥ tutubha
Thirdtutobha tutubhatuḥ tutubhuḥ


MiddleSingularDualPlural
Firsttutubhe tutubhivahe tutubhimahe
Secondtutubhiṣe tutubhāthe tutubhidhve
Thirdtutubhe tutubhāte tutubhire


Benedictive

ActiveSingularDualPlural
Firsttubhyāsam tubhyāsva tubhyāsma
Secondtubhyāḥ tubhyāstam tubhyāsta
Thirdtubhyāt tubhyāstām tubhyāsuḥ

Participles

Past Passive Participle
tubdha m. n. tubdhā f.

Past Active Participle
tubdhavat m. n. tubdhavatī f.

Present Active Participle
tubhnat m. n. tubhnatī f.

Present Middle Participle
tubhnāna m. n. tubhnānā f.

Present Passive Participle
tubhyamāna m. n. tubhyamānā f.

Future Active Participle
tobhiṣyat m. n. tobhiṣyantī f.

Future Middle Participle
tobhiṣyamāṇa m. n. tobhiṣyamāṇā f.

Future Passive Participle
tobhitavya m. n. tobhitavyā f.

Future Passive Participle
tobhya m. n. tobhyā f.

Future Passive Participle
tobhanīya m. n. tobhanīyā f.

Perfect Active Participle
tutubhvas m. n. tutubhuṣī f.

Perfect Middle Participle
tutubhāna m. n. tutubhānā f.

Indeclinable forms

Infinitive
tobhitum

Absolutive
tubdhvā

Absolutive
-tubhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria