Conjugation tables of ?tharv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttharvāmi tharvāvaḥ tharvāmaḥ
Secondtharvasi tharvathaḥ tharvatha
Thirdtharvati tharvataḥ tharvanti


MiddleSingularDualPlural
Firsttharve tharvāvahe tharvāmahe
Secondtharvase tharvethe tharvadhve
Thirdtharvate tharvete tharvante


PassiveSingularDualPlural
Firsttharvye tharvyāvahe tharvyāmahe
Secondtharvyase tharvyethe tharvyadhve
Thirdtharvyate tharvyete tharvyante


Imperfect

ActiveSingularDualPlural
Firstatharvam atharvāva atharvāma
Secondatharvaḥ atharvatam atharvata
Thirdatharvat atharvatām atharvan


MiddleSingularDualPlural
Firstatharve atharvāvahi atharvāmahi
Secondatharvathāḥ atharvethām atharvadhvam
Thirdatharvata atharvetām atharvanta


PassiveSingularDualPlural
Firstatharvye atharvyāvahi atharvyāmahi
Secondatharvyathāḥ atharvyethām atharvyadhvam
Thirdatharvyata atharvyetām atharvyanta


Optative

ActiveSingularDualPlural
Firsttharveyam tharveva tharvema
Secondtharveḥ tharvetam tharveta
Thirdtharvet tharvetām tharveyuḥ


MiddleSingularDualPlural
Firsttharveya tharvevahi tharvemahi
Secondtharvethāḥ tharveyāthām tharvedhvam
Thirdtharveta tharveyātām tharveran


PassiveSingularDualPlural
Firsttharvyeya tharvyevahi tharvyemahi
Secondtharvyethāḥ tharvyeyāthām tharvyedhvam
Thirdtharvyeta tharvyeyātām tharvyeran


Imperative

ActiveSingularDualPlural
Firsttharvāṇi tharvāva tharvāma
Secondtharva tharvatam tharvata
Thirdtharvatu tharvatām tharvantu


MiddleSingularDualPlural
Firsttharvai tharvāvahai tharvāmahai
Secondtharvasva tharvethām tharvadhvam
Thirdtharvatām tharvetām tharvantām


PassiveSingularDualPlural
Firsttharvyai tharvyāvahai tharvyāmahai
Secondtharvyasva tharvyethām tharvyadhvam
Thirdtharvyatām tharvyetām tharvyantām


Future

ActiveSingularDualPlural
Firsttharviṣyāmi tharviṣyāvaḥ tharviṣyāmaḥ
Secondtharviṣyasi tharviṣyathaḥ tharviṣyatha
Thirdtharviṣyati tharviṣyataḥ tharviṣyanti


MiddleSingularDualPlural
Firsttharviṣye tharviṣyāvahe tharviṣyāmahe
Secondtharviṣyase tharviṣyethe tharviṣyadhve
Thirdtharviṣyate tharviṣyete tharviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttharvitāsmi tharvitāsvaḥ tharvitāsmaḥ
Secondtharvitāsi tharvitāsthaḥ tharvitāstha
Thirdtharvitā tharvitārau tharvitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatharva tatharviva tatharvima
Secondtatharvitha tatharvathuḥ tatharva
Thirdtatharva tatharvatuḥ tatharvuḥ


MiddleSingularDualPlural
Firsttatharve tatharvivahe tatharvimahe
Secondtatharviṣe tatharvāthe tatharvidhve
Thirdtatharve tatharvāte tatharvire


Benedictive

ActiveSingularDualPlural
Firsttharvyāsam tharvyāsva tharvyāsma
Secondtharvyāḥ tharvyāstam tharvyāsta
Thirdtharvyāt tharvyāstām tharvyāsuḥ

Participles

Past Passive Participle
tharvita m. n. tharvitā f.

Past Active Participle
tharvitavat m. n. tharvitavatī f.

Present Active Participle
tharvat m. n. tharvantī f.

Present Middle Participle
tharvamāṇa m. n. tharvamāṇā f.

Present Passive Participle
tharvyamāṇa m. n. tharvyamāṇā f.

Future Active Participle
tharviṣyat m. n. tharviṣyantī f.

Future Middle Participle
tharviṣyamāṇa m. n. tharviṣyamāṇā f.

Future Passive Participle
tharvitavya m. n. tharvitavyā f.

Future Passive Participle
tharvya m. n. tharvyā f.

Future Passive Participle
tharvaṇīya m. n. tharvaṇīyā f.

Perfect Active Participle
tatharvvas m. n. tatharvuṣī f.

Perfect Middle Participle
tatharvāṇa m. n. tatharvāṇā f.

Indeclinable forms

Infinitive
tharvitum

Absolutive
tharvitvā

Absolutive
-tharvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria