Conjugation tables of ?srīv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrīvyāmi srīvyāvaḥ srīvyāmaḥ
Secondsrīvyasi srīvyathaḥ srīvyatha
Thirdsrīvyati srīvyataḥ srīvyanti


MiddleSingularDualPlural
Firstsrīvye srīvyāvahe srīvyāmahe
Secondsrīvyase srīvyethe srīvyadhve
Thirdsrīvyate srīvyete srīvyante


PassiveSingularDualPlural
Firstsrīvye srīvyāvahe srīvyāmahe
Secondsrīvyase srīvyethe srīvyadhve
Thirdsrīvyate srīvyete srīvyante


Imperfect

ActiveSingularDualPlural
Firstasrīvyam asrīvyāva asrīvyāma
Secondasrīvyaḥ asrīvyatam asrīvyata
Thirdasrīvyat asrīvyatām asrīvyan


MiddleSingularDualPlural
Firstasrīvye asrīvyāvahi asrīvyāmahi
Secondasrīvyathāḥ asrīvyethām asrīvyadhvam
Thirdasrīvyata asrīvyetām asrīvyanta


PassiveSingularDualPlural
Firstasrīvye asrīvyāvahi asrīvyāmahi
Secondasrīvyathāḥ asrīvyethām asrīvyadhvam
Thirdasrīvyata asrīvyetām asrīvyanta


Optative

ActiveSingularDualPlural
Firstsrīvyeyam srīvyeva srīvyema
Secondsrīvyeḥ srīvyetam srīvyeta
Thirdsrīvyet srīvyetām srīvyeyuḥ


MiddleSingularDualPlural
Firstsrīvyeya srīvyevahi srīvyemahi
Secondsrīvyethāḥ srīvyeyāthām srīvyedhvam
Thirdsrīvyeta srīvyeyātām srīvyeran


PassiveSingularDualPlural
Firstsrīvyeya srīvyevahi srīvyemahi
Secondsrīvyethāḥ srīvyeyāthām srīvyedhvam
Thirdsrīvyeta srīvyeyātām srīvyeran


Imperative

ActiveSingularDualPlural
Firstsrīvyāṇi srīvyāva srīvyāma
Secondsrīvya srīvyatam srīvyata
Thirdsrīvyatu srīvyatām srīvyantu


MiddleSingularDualPlural
Firstsrīvyai srīvyāvahai srīvyāmahai
Secondsrīvyasva srīvyethām srīvyadhvam
Thirdsrīvyatām srīvyetām srīvyantām


PassiveSingularDualPlural
Firstsrīvyai srīvyāvahai srīvyāmahai
Secondsrīvyasva srīvyethām srīvyadhvam
Thirdsrīvyatām srīvyetām srīvyantām


Future

ActiveSingularDualPlural
Firstsrīviṣyāmi srīviṣyāvaḥ srīviṣyāmaḥ
Secondsrīviṣyasi srīviṣyathaḥ srīviṣyatha
Thirdsrīviṣyati srīviṣyataḥ srīviṣyanti


MiddleSingularDualPlural
Firstsrīviṣye srīviṣyāvahe srīviṣyāmahe
Secondsrīviṣyase srīviṣyethe srīviṣyadhve
Thirdsrīviṣyate srīviṣyete srīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrīvitāsmi srīvitāsvaḥ srīvitāsmaḥ
Secondsrīvitāsi srīvitāsthaḥ srīvitāstha
Thirdsrīvitā srīvitārau srīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstsisrīva sisrīviva sisrīvima
Secondsisrīvitha sisrīvathuḥ sisrīva
Thirdsisrīva sisrīvatuḥ sisrīvuḥ


MiddleSingularDualPlural
Firstsisrīve sisrīvivahe sisrīvimahe
Secondsisrīviṣe sisrīvāthe sisrīvidhve
Thirdsisrīve sisrīvāte sisrīvire


Benedictive

ActiveSingularDualPlural
Firstsrīvyāsam srīvyāsva srīvyāsma
Secondsrīvyāḥ srīvyāstam srīvyāsta
Thirdsrīvyāt srīvyāstām srīvyāsuḥ

Participles

Past Passive Participle
srīvta m. n. srīvtā f.

Past Active Participle
srīvtavat m. n. srīvtavatī f.

Present Active Participle
srīvyat m. n. srīvyantī f.

Present Middle Participle
srīvyamāṇa m. n. srīvyamāṇā f.

Present Passive Participle
srīvyamāṇa m. n. srīvyamāṇā f.

Future Active Participle
srīviṣyat m. n. srīviṣyantī f.

Future Middle Participle
srīviṣyamāṇa m. n. srīviṣyamāṇā f.

Future Passive Participle
srīvitavya m. n. srīvitavyā f.

Future Passive Participle
srīvya m. n. srīvyā f.

Future Passive Participle
srīvaṇīya m. n. srīvaṇīyā f.

Perfect Active Participle
sisrīvvas m. n. sisrīvuṣī f.

Perfect Middle Participle
sisrīvāṇa m. n. sisrīvāṇā f.

Indeclinable forms

Infinitive
srīvitum

Absolutive
srīvtvā

Absolutive
-srīvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria