Conjugation tables of ?sphuṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphuṇṭayāmi sphuṇṭayāvaḥ sphuṇṭayāmaḥ
Secondsphuṇṭayasi sphuṇṭayathaḥ sphuṇṭayatha
Thirdsphuṇṭayati sphuṇṭayataḥ sphuṇṭayanti


MiddleSingularDualPlural
Firstsphuṇṭaye sphuṇṭayāvahe sphuṇṭayāmahe
Secondsphuṇṭayase sphuṇṭayethe sphuṇṭayadhve
Thirdsphuṇṭayate sphuṇṭayete sphuṇṭayante


PassiveSingularDualPlural
Firstsphuṇṭye sphuṇṭyāvahe sphuṇṭyāmahe
Secondsphuṇṭyase sphuṇṭyethe sphuṇṭyadhve
Thirdsphuṇṭyate sphuṇṭyete sphuṇṭyante


Imperfect

ActiveSingularDualPlural
Firstasphuṇṭayam asphuṇṭayāva asphuṇṭayāma
Secondasphuṇṭayaḥ asphuṇṭayatam asphuṇṭayata
Thirdasphuṇṭayat asphuṇṭayatām asphuṇṭayan


MiddleSingularDualPlural
Firstasphuṇṭaye asphuṇṭayāvahi asphuṇṭayāmahi
Secondasphuṇṭayathāḥ asphuṇṭayethām asphuṇṭayadhvam
Thirdasphuṇṭayata asphuṇṭayetām asphuṇṭayanta


PassiveSingularDualPlural
Firstasphuṇṭye asphuṇṭyāvahi asphuṇṭyāmahi
Secondasphuṇṭyathāḥ asphuṇṭyethām asphuṇṭyadhvam
Thirdasphuṇṭyata asphuṇṭyetām asphuṇṭyanta


Optative

ActiveSingularDualPlural
Firstsphuṇṭayeyam sphuṇṭayeva sphuṇṭayema
Secondsphuṇṭayeḥ sphuṇṭayetam sphuṇṭayeta
Thirdsphuṇṭayet sphuṇṭayetām sphuṇṭayeyuḥ


MiddleSingularDualPlural
Firstsphuṇṭayeya sphuṇṭayevahi sphuṇṭayemahi
Secondsphuṇṭayethāḥ sphuṇṭayeyāthām sphuṇṭayedhvam
Thirdsphuṇṭayeta sphuṇṭayeyātām sphuṇṭayeran


PassiveSingularDualPlural
Firstsphuṇṭyeya sphuṇṭyevahi sphuṇṭyemahi
Secondsphuṇṭyethāḥ sphuṇṭyeyāthām sphuṇṭyedhvam
Thirdsphuṇṭyeta sphuṇṭyeyātām sphuṇṭyeran


Imperative

ActiveSingularDualPlural
Firstsphuṇṭayāni sphuṇṭayāva sphuṇṭayāma
Secondsphuṇṭaya sphuṇṭayatam sphuṇṭayata
Thirdsphuṇṭayatu sphuṇṭayatām sphuṇṭayantu


MiddleSingularDualPlural
Firstsphuṇṭayai sphuṇṭayāvahai sphuṇṭayāmahai
Secondsphuṇṭayasva sphuṇṭayethām sphuṇṭayadhvam
Thirdsphuṇṭayatām sphuṇṭayetām sphuṇṭayantām


PassiveSingularDualPlural
Firstsphuṇṭyai sphuṇṭyāvahai sphuṇṭyāmahai
Secondsphuṇṭyasva sphuṇṭyethām sphuṇṭyadhvam
Thirdsphuṇṭyatām sphuṇṭyetām sphuṇṭyantām


Future

ActiveSingularDualPlural
Firstsphuṇṭayiṣyāmi sphuṇṭayiṣyāvaḥ sphuṇṭayiṣyāmaḥ
Secondsphuṇṭayiṣyasi sphuṇṭayiṣyathaḥ sphuṇṭayiṣyatha
Thirdsphuṇṭayiṣyati sphuṇṭayiṣyataḥ sphuṇṭayiṣyanti


MiddleSingularDualPlural
Firstsphuṇṭayiṣye sphuṇṭayiṣyāvahe sphuṇṭayiṣyāmahe
Secondsphuṇṭayiṣyase sphuṇṭayiṣyethe sphuṇṭayiṣyadhve
Thirdsphuṇṭayiṣyate sphuṇṭayiṣyete sphuṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphuṇṭayitāsmi sphuṇṭayitāsvaḥ sphuṇṭayitāsmaḥ
Secondsphuṇṭayitāsi sphuṇṭayitāsthaḥ sphuṇṭayitāstha
Thirdsphuṇṭayitā sphuṇṭayitārau sphuṇṭayitāraḥ

Participles

Past Passive Participle
sphuṇṭita m. n. sphuṇṭitā f.

Past Active Participle
sphuṇṭitavat m. n. sphuṇṭitavatī f.

Present Active Participle
sphuṇṭayat m. n. sphuṇṭayantī f.

Present Middle Participle
sphuṇṭayamāna m. n. sphuṇṭayamānā f.

Present Passive Participle
sphuṇṭyamāna m. n. sphuṇṭyamānā f.

Future Active Participle
sphuṇṭayiṣyat m. n. sphuṇṭayiṣyantī f.

Future Middle Participle
sphuṇṭayiṣyamāṇa m. n. sphuṇṭayiṣyamāṇā f.

Future Passive Participle
sphuṇṭayitavya m. n. sphuṇṭayitavyā f.

Future Passive Participle
sphuṇṭya m. n. sphuṇṭyā f.

Future Passive Participle
sphuṇṭanīya m. n. sphuṇṭanīyā f.

Indeclinable forms

Infinitive
sphuṇṭayitum

Absolutive
sphuṇṭayitvā

Absolutive
-sphuṇṭya

Periphrastic Perfect
sphuṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria