Conjugation tables of ?puch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpochāmi pochāvaḥ pochāmaḥ
Secondpochasi pochathaḥ pochatha
Thirdpochati pochataḥ pochanti


MiddleSingularDualPlural
Firstpoche pochāvahe pochāmahe
Secondpochase pochethe pochadhve
Thirdpochate pochete pochante


PassiveSingularDualPlural
Firstpuchye puchyāvahe puchyāmahe
Secondpuchyase puchyethe puchyadhve
Thirdpuchyate puchyete puchyante


Imperfect

ActiveSingularDualPlural
Firstapocham apochāva apochāma
Secondapochaḥ apochatam apochata
Thirdapochat apochatām apochan


MiddleSingularDualPlural
Firstapoche apochāvahi apochāmahi
Secondapochathāḥ apochethām apochadhvam
Thirdapochata apochetām apochanta


PassiveSingularDualPlural
Firstapuchye apuchyāvahi apuchyāmahi
Secondapuchyathāḥ apuchyethām apuchyadhvam
Thirdapuchyata apuchyetām apuchyanta


Optative

ActiveSingularDualPlural
Firstpocheyam pocheva pochema
Secondpocheḥ pochetam pocheta
Thirdpochet pochetām pocheyuḥ


MiddleSingularDualPlural
Firstpocheya pochevahi pochemahi
Secondpochethāḥ pocheyāthām pochedhvam
Thirdpocheta pocheyātām pocheran


PassiveSingularDualPlural
Firstpuchyeya puchyevahi puchyemahi
Secondpuchyethāḥ puchyeyāthām puchyedhvam
Thirdpuchyeta puchyeyātām puchyeran


Imperative

ActiveSingularDualPlural
Firstpochāni pochāva pochāma
Secondpocha pochatam pochata
Thirdpochatu pochatām pochantu


MiddleSingularDualPlural
Firstpochai pochāvahai pochāmahai
Secondpochasva pochethām pochadhvam
Thirdpochatām pochetām pochantām


PassiveSingularDualPlural
Firstpuchyai puchyāvahai puchyāmahai
Secondpuchyasva puchyethām puchyadhvam
Thirdpuchyatām puchyetām puchyantām


Future

ActiveSingularDualPlural
Firstpochiṣyāmi pochiṣyāvaḥ pochiṣyāmaḥ
Secondpochiṣyasi pochiṣyathaḥ pochiṣyatha
Thirdpochiṣyati pochiṣyataḥ pochiṣyanti


MiddleSingularDualPlural
Firstpochiṣye pochiṣyāvahe pochiṣyāmahe
Secondpochiṣyase pochiṣyethe pochiṣyadhve
Thirdpochiṣyate pochiṣyete pochiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpochitāsmi pochitāsvaḥ pochitāsmaḥ
Secondpochitāsi pochitāsthaḥ pochitāstha
Thirdpochitā pochitārau pochitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupocha pupuchiva pupuchima
Secondpupochitha pupuchathuḥ pupucha
Thirdpupocha pupuchatuḥ pupuchuḥ


MiddleSingularDualPlural
Firstpupuche pupuchivahe pupuchimahe
Secondpupuchiṣe pupuchāthe pupuchidhve
Thirdpupuche pupuchāte pupuchire


Benedictive

ActiveSingularDualPlural
Firstpuchyāsam puchyāsva puchyāsma
Secondpuchyāḥ puchyāstam puchyāsta
Thirdpuchyāt puchyāstām puchyāsuḥ

Participles

Past Passive Participle
puṣṭa m. n. puṣṭā f.

Past Active Participle
puṣṭavat m. n. puṣṭavatī f.

Present Active Participle
pochat m. n. pochantī f.

Present Middle Participle
pochamāna m. n. pochamānā f.

Present Passive Participle
puchyamāna m. n. puchyamānā f.

Future Active Participle
pochiṣyat m. n. pochiṣyantī f.

Future Middle Participle
pochiṣyamāṇa m. n. pochiṣyamāṇā f.

Future Passive Participle
pochitavya m. n. pochitavyā f.

Future Passive Participle
pochya m. n. pochyā f.

Future Passive Participle
pochanīya m. n. pochanīyā f.

Perfect Active Participle
pupuchvas m. n. pupuchuṣī f.

Perfect Middle Participle
pupuchāna m. n. pupuchānā f.

Indeclinable forms

Infinitive
pochitum

Absolutive
puṣṭvā

Absolutive
-puchya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria