Conjugation tables of ?puḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpoḍāmi poḍāvaḥ poḍāmaḥ
Secondpoḍasi poḍathaḥ poḍatha
Thirdpoḍati poḍataḥ poḍanti


MiddleSingularDualPlural
Firstpoḍe poḍāvahe poḍāmahe
Secondpoḍase poḍethe poḍadhve
Thirdpoḍate poḍete poḍante


PassiveSingularDualPlural
Firstpuḍye puḍyāvahe puḍyāmahe
Secondpuḍyase puḍyethe puḍyadhve
Thirdpuḍyate puḍyete puḍyante


Imperfect

ActiveSingularDualPlural
Firstapoḍam apoḍāva apoḍāma
Secondapoḍaḥ apoḍatam apoḍata
Thirdapoḍat apoḍatām apoḍan


MiddleSingularDualPlural
Firstapoḍe apoḍāvahi apoḍāmahi
Secondapoḍathāḥ apoḍethām apoḍadhvam
Thirdapoḍata apoḍetām apoḍanta


PassiveSingularDualPlural
Firstapuḍye apuḍyāvahi apuḍyāmahi
Secondapuḍyathāḥ apuḍyethām apuḍyadhvam
Thirdapuḍyata apuḍyetām apuḍyanta


Optative

ActiveSingularDualPlural
Firstpoḍeyam poḍeva poḍema
Secondpoḍeḥ poḍetam poḍeta
Thirdpoḍet poḍetām poḍeyuḥ


MiddleSingularDualPlural
Firstpoḍeya poḍevahi poḍemahi
Secondpoḍethāḥ poḍeyāthām poḍedhvam
Thirdpoḍeta poḍeyātām poḍeran


PassiveSingularDualPlural
Firstpuḍyeya puḍyevahi puḍyemahi
Secondpuḍyethāḥ puḍyeyāthām puḍyedhvam
Thirdpuḍyeta puḍyeyātām puḍyeran


Imperative

ActiveSingularDualPlural
Firstpoḍāni poḍāva poḍāma
Secondpoḍa poḍatam poḍata
Thirdpoḍatu poḍatām poḍantu


MiddleSingularDualPlural
Firstpoḍai poḍāvahai poḍāmahai
Secondpoḍasva poḍethām poḍadhvam
Thirdpoḍatām poḍetām poḍantām


PassiveSingularDualPlural
Firstpuḍyai puḍyāvahai puḍyāmahai
Secondpuḍyasva puḍyethām puḍyadhvam
Thirdpuḍyatām puḍyetām puḍyantām


Future

ActiveSingularDualPlural
Firstpuḍiṣyāmi puḍiṣyāvaḥ puḍiṣyāmaḥ
Secondpuḍiṣyasi puḍiṣyathaḥ puḍiṣyatha
Thirdpuḍiṣyati puḍiṣyataḥ puḍiṣyanti


MiddleSingularDualPlural
Firstpuḍiṣye puḍiṣyāvahe puḍiṣyāmahe
Secondpuḍiṣyase puḍiṣyethe puḍiṣyadhve
Thirdpuḍiṣyate puḍiṣyete puḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuḍitāsmi puḍitāsvaḥ puḍitāsmaḥ
Secondpuḍitāsi puḍitāsthaḥ puḍitāstha
Thirdpuḍitā puḍitārau puḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupoḍa pupuḍiva pupuḍima
Secondpupoḍitha pupuḍitha pupuḍathuḥ pupuḍa
Thirdpupoḍa pupuḍatuḥ pupuḍuḥ


MiddleSingularDualPlural
Firstpupuḍe pupuḍivahe pupuḍimahe
Secondpupuḍiṣe pupuḍāthe pupuḍidhve
Thirdpupuḍe pupuḍāte pupuḍire


Benedictive

ActiveSingularDualPlural
Firstpuḍyāsam puḍyāsva puḍyāsma
Secondpuḍyāḥ puḍyāstam puḍyāsta
Thirdpuḍyāt puḍyāstām puḍyāsuḥ

Participles

Past Passive Participle
puṭṭa m. n. puṭṭā f.

Past Active Participle
puṭṭavat m. n. puṭṭavatī f.

Present Active Participle
poḍat m. n. poḍantī f.

Present Middle Participle
poḍamāna m. n. poḍamānā f.

Present Passive Participle
puḍyamāna m. n. puḍyamānā f.

Future Active Participle
puḍiṣyat m. n. puḍiṣyantī f.

Future Middle Participle
puḍiṣyamāṇa m. n. puḍiṣyamāṇā f.

Future Passive Participle
puḍitavya m. n. puḍitavyā f.

Future Passive Participle
poḍya m. n. poḍyā f.

Future Passive Participle
poḍanīya m. n. poḍanīyā f.

Perfect Active Participle
pupuḍvas m. n. pupuḍuṣī f.

Perfect Middle Participle
pupuḍāna m. n. pupuḍānā f.

Indeclinable forms

Infinitive
puḍitum

Absolutive
puṭṭvā

Absolutive
-puḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria