Conjugation tables of ?mūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmūṣāmi mūṣāvaḥ mūṣāmaḥ
Secondmūṣasi mūṣathaḥ mūṣatha
Thirdmūṣati mūṣataḥ mūṣanti


MiddleSingularDualPlural
Firstmūṣe mūṣāvahe mūṣāmahe
Secondmūṣase mūṣethe mūṣadhve
Thirdmūṣate mūṣete mūṣante


PassiveSingularDualPlural
Firstmūṣye mūṣyāvahe mūṣyāmahe
Secondmūṣyase mūṣyethe mūṣyadhve
Thirdmūṣyate mūṣyete mūṣyante


Imperfect

ActiveSingularDualPlural
Firstamūṣam amūṣāva amūṣāma
Secondamūṣaḥ amūṣatam amūṣata
Thirdamūṣat amūṣatām amūṣan


MiddleSingularDualPlural
Firstamūṣe amūṣāvahi amūṣāmahi
Secondamūṣathāḥ amūṣethām amūṣadhvam
Thirdamūṣata amūṣetām amūṣanta


PassiveSingularDualPlural
Firstamūṣye amūṣyāvahi amūṣyāmahi
Secondamūṣyathāḥ amūṣyethām amūṣyadhvam
Thirdamūṣyata amūṣyetām amūṣyanta


Optative

ActiveSingularDualPlural
Firstmūṣeyam mūṣeva mūṣema
Secondmūṣeḥ mūṣetam mūṣeta
Thirdmūṣet mūṣetām mūṣeyuḥ


MiddleSingularDualPlural
Firstmūṣeya mūṣevahi mūṣemahi
Secondmūṣethāḥ mūṣeyāthām mūṣedhvam
Thirdmūṣeta mūṣeyātām mūṣeran


PassiveSingularDualPlural
Firstmūṣyeya mūṣyevahi mūṣyemahi
Secondmūṣyethāḥ mūṣyeyāthām mūṣyedhvam
Thirdmūṣyeta mūṣyeyātām mūṣyeran


Imperative

ActiveSingularDualPlural
Firstmūṣāṇi mūṣāva mūṣāma
Secondmūṣa mūṣatam mūṣata
Thirdmūṣatu mūṣatām mūṣantu


MiddleSingularDualPlural
Firstmūṣai mūṣāvahai mūṣāmahai
Secondmūṣasva mūṣethām mūṣadhvam
Thirdmūṣatām mūṣetām mūṣantām


PassiveSingularDualPlural
Firstmūṣyai mūṣyāvahai mūṣyāmahai
Secondmūṣyasva mūṣyethām mūṣyadhvam
Thirdmūṣyatām mūṣyetām mūṣyantām


Future

ActiveSingularDualPlural
Firstmūṣiṣyāmi mūṣiṣyāvaḥ mūṣiṣyāmaḥ
Secondmūṣiṣyasi mūṣiṣyathaḥ mūṣiṣyatha
Thirdmūṣiṣyati mūṣiṣyataḥ mūṣiṣyanti


MiddleSingularDualPlural
Firstmūṣiṣye mūṣiṣyāvahe mūṣiṣyāmahe
Secondmūṣiṣyase mūṣiṣyethe mūṣiṣyadhve
Thirdmūṣiṣyate mūṣiṣyete mūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmūṣitāsmi mūṣitāsvaḥ mūṣitāsmaḥ
Secondmūṣitāsi mūṣitāsthaḥ mūṣitāstha
Thirdmūṣitā mūṣitārau mūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumūṣa mumūṣiva mumūṣima
Secondmumūṣitha mumūṣathuḥ mumūṣa
Thirdmumūṣa mumūṣatuḥ mumūṣuḥ


MiddleSingularDualPlural
Firstmumūṣe mumūṣivahe mumūṣimahe
Secondmumūṣiṣe mumūṣāthe mumūṣidhve
Thirdmumūṣe mumūṣāte mumūṣire


Benedictive

ActiveSingularDualPlural
Firstmūṣyāsam mūṣyāsva mūṣyāsma
Secondmūṣyāḥ mūṣyāstam mūṣyāsta
Thirdmūṣyāt mūṣyāstām mūṣyāsuḥ

Participles

Past Passive Participle
mūṣṭa m. n. mūṣṭā f.

Past Active Participle
mūṣṭavat m. n. mūṣṭavatī f.

Present Active Participle
mūṣat m. n. mūṣantī f.

Present Middle Participle
mūṣamāṇa m. n. mūṣamāṇā f.

Present Passive Participle
mūṣyamāṇa m. n. mūṣyamāṇā f.

Future Active Participle
mūṣiṣyat m. n. mūṣiṣyantī f.

Future Middle Participle
mūṣiṣyamāṇa m. n. mūṣiṣyamāṇā f.

Future Passive Participle
mūṣitavya m. n. mūṣitavyā f.

Future Passive Participle
mūṣya m. n. mūṣyā f.

Future Passive Participle
mūṣaṇīya m. n. mūṣaṇīyā f.

Perfect Active Participle
mumūṣvas m. n. mumūṣuṣī f.

Perfect Middle Participle
mumūṣāṇa m. n. mumūṣāṇā f.

Indeclinable forms

Infinitive
mūṣitum

Absolutive
mūṣṭvā

Absolutive
-mūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria