Conjugation tables of muṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuṣāmi muṣāvaḥ muṣāmaḥ
Secondmuṣasi muṣathaḥ muṣatha
Thirdmuṣati muṣataḥ muṣanti


PassiveSingularDualPlural
Firstmuṣye muṣyāvahe muṣyāmahe
Secondmuṣyase muṣyethe muṣyadhve
Thirdmuṣyate muṣyete muṣyante


Imperfect

ActiveSingularDualPlural
Firstamuṣam amuṣāva amuṣāma
Secondamuṣaḥ amuṣatam amuṣata
Thirdamuṣat amuṣatām amuṣan


PassiveSingularDualPlural
Firstamuṣye amuṣyāvahi amuṣyāmahi
Secondamuṣyathāḥ amuṣyethām amuṣyadhvam
Thirdamuṣyata amuṣyetām amuṣyanta


Optative

ActiveSingularDualPlural
Firstmuṣeyam muṣeva muṣema
Secondmuṣeḥ muṣetam muṣeta
Thirdmuṣet muṣetām muṣeyuḥ


PassiveSingularDualPlural
Firstmuṣyeya muṣyevahi muṣyemahi
Secondmuṣyethāḥ muṣyeyāthām muṣyedhvam
Thirdmuṣyeta muṣyeyātām muṣyeran


Imperative

ActiveSingularDualPlural
Firstmuṣāṇi muṣāva muṣāma
Secondmuṣa muṣatam muṣata
Thirdmuṣatu muṣatām muṣantu


PassiveSingularDualPlural
Firstmuṣyai muṣyāvahai muṣyāmahai
Secondmuṣyasva muṣyethām muṣyadhvam
Thirdmuṣyatām muṣyetām muṣyantām


Future

ActiveSingularDualPlural
Firstmoṣiṣyāmi moṣiṣyāvaḥ moṣiṣyāmaḥ
Secondmoṣiṣyasi moṣiṣyathaḥ moṣiṣyatha
Thirdmoṣiṣyati moṣiṣyataḥ moṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmoṣitāsmi moṣitāsvaḥ moṣitāsmaḥ
Secondmoṣitāsi moṣitāsthaḥ moṣitāstha
Thirdmoṣitā moṣitārau moṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoṣa mumuṣiva mumuṣima
Secondmumoṣitha mumuṣathuḥ mumuṣa
Thirdmumoṣa mumuṣatuḥ mumuṣuḥ


Benedictive

ActiveSingularDualPlural
Firstmuṣyāsam muṣyāsva muṣyāsma
Secondmuṣyāḥ muṣyāstam muṣyāsta
Thirdmuṣyāt muṣyāstām muṣyāsuḥ

Participles

Past Passive Participle
muṣita m. n. muṣitā f.

Past Active Participle
muṣitavat m. n. muṣitavatī f.

Present Active Participle
muṣat m. n. muṣantī f.

Present Passive Participle
muṣyamāṇa m. n. muṣyamāṇā f.

Future Active Participle
moṣiṣyat m. n. moṣiṣyantī f.

Future Passive Participle
moṣitavya m. n. moṣitavyā f.

Future Passive Participle
moṣya m. n. moṣyā f.

Future Passive Participle
moṣaṇīya m. n. moṣaṇīyā f.

Perfect Active Participle
mumuṣvas m. n. mumuṣuṣī f.

Indeclinable forms

Infinitive
moṣitum

Absolutive
moṣitvā

Absolutive
muṣitvā

Absolutive
-muṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria