Conjugation tables of liś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstliśyāmi liśyāvaḥ liśyāmaḥ
Secondliśyasi liśyathaḥ liśyatha
Thirdliśyati liśyataḥ liśyanti


PassiveSingularDualPlural
Firstliśye liśyāvahe liśyāmahe
Secondliśyase liśyethe liśyadhve
Thirdliśyate liśyete liśyante


Imperfect

ActiveSingularDualPlural
Firstaliśyam aliśyāva aliśyāma
Secondaliśyaḥ aliśyatam aliśyata
Thirdaliśyat aliśyatām aliśyan


PassiveSingularDualPlural
Firstaliśye aliśyāvahi aliśyāmahi
Secondaliśyathāḥ aliśyethām aliśyadhvam
Thirdaliśyata aliśyetām aliśyanta


Optative

ActiveSingularDualPlural
Firstliśyeyam liśyeva liśyema
Secondliśyeḥ liśyetam liśyeta
Thirdliśyet liśyetām liśyeyuḥ


PassiveSingularDualPlural
Firstliśyeya liśyevahi liśyemahi
Secondliśyethāḥ liśyeyāthām liśyedhvam
Thirdliśyeta liśyeyātām liśyeran


Imperative

ActiveSingularDualPlural
Firstliśyāni liśyāva liśyāma
Secondliśya liśyatam liśyata
Thirdliśyatu liśyatām liśyantu


PassiveSingularDualPlural
Firstliśyai liśyāvahai liśyāmahai
Secondliśyasva liśyethām liśyadhvam
Thirdliśyatām liśyetām liśyantām


Future

ActiveSingularDualPlural
Firstlekṣyāmi lekṣyāvaḥ lekṣyāmaḥ
Secondlekṣyasi lekṣyathaḥ lekṣyatha
Thirdlekṣyati lekṣyataḥ lekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstleṣṭāsmi leṣṭāsvaḥ leṣṭāsmaḥ
Secondleṣṭāsi leṣṭāsthaḥ leṣṭāstha
Thirdleṣṭā leṣṭārau leṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstlileśa liliśiva liliśima
Secondlileśitha liliśathuḥ liliśa
Thirdlileśa liliśatuḥ liliśuḥ


Benedictive

ActiveSingularDualPlural
Firstliśyāsam liśyāsva liśyāsma
Secondliśyāḥ liśyāstam liśyāsta
Thirdliśyāt liśyāstām liśyāsuḥ

Participles

Past Passive Participle
liṣṭa m. n. liṣṭā f.

Past Active Participle
liṣṭavat m. n. liṣṭavatī f.

Present Active Participle
liśyat m. n. liśyantī f.

Present Passive Participle
liśyamāna m. n. liśyamānā f.

Future Active Participle
lekṣyat m. n. lekṣyantī f.

Future Passive Participle
leṣṭavya m. n. leṣṭavyā f.

Future Passive Participle
leśya m. n. leśyā f.

Future Passive Participle
leśanīya m. n. leśanīyā f.

Perfect Active Participle
liliśvas m. n. liliśuṣī f.

Indeclinable forms

Infinitive
leṣṭum

Absolutive
liṣṭvā

Absolutive
-liśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria