Conjugation tables of kuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṇḍayāmi kuṇḍayāvaḥ kuṇḍayāmaḥ
Secondkuṇḍayasi kuṇḍayathaḥ kuṇḍayatha
Thirdkuṇḍayati kuṇḍayataḥ kuṇḍayanti


MiddleSingularDualPlural
Firstkuṇḍaye kuṇḍayāvahe kuṇḍayāmahe
Secondkuṇḍayase kuṇḍayethe kuṇḍayadhve
Thirdkuṇḍayate kuṇḍayete kuṇḍayante


PassiveSingularDualPlural
Firstkuṇḍye kuṇḍyāvahe kuṇḍyāmahe
Secondkuṇḍyase kuṇḍyethe kuṇḍyadhve
Thirdkuṇḍyate kuṇḍyete kuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakuṇḍayam akuṇḍayāva akuṇḍayāma
Secondakuṇḍayaḥ akuṇḍayatam akuṇḍayata
Thirdakuṇḍayat akuṇḍayatām akuṇḍayan


MiddleSingularDualPlural
Firstakuṇḍaye akuṇḍayāvahi akuṇḍayāmahi
Secondakuṇḍayathāḥ akuṇḍayethām akuṇḍayadhvam
Thirdakuṇḍayata akuṇḍayetām akuṇḍayanta


PassiveSingularDualPlural
Firstakuṇḍye akuṇḍyāvahi akuṇḍyāmahi
Secondakuṇḍyathāḥ akuṇḍyethām akuṇḍyadhvam
Thirdakuṇḍyata akuṇḍyetām akuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkuṇḍayeyam kuṇḍayeva kuṇḍayema
Secondkuṇḍayeḥ kuṇḍayetam kuṇḍayeta
Thirdkuṇḍayet kuṇḍayetām kuṇḍayeyuḥ


MiddleSingularDualPlural
Firstkuṇḍayeya kuṇḍayevahi kuṇḍayemahi
Secondkuṇḍayethāḥ kuṇḍayeyāthām kuṇḍayedhvam
Thirdkuṇḍayeta kuṇḍayeyātām kuṇḍayeran


PassiveSingularDualPlural
Firstkuṇḍyeya kuṇḍyevahi kuṇḍyemahi
Secondkuṇḍyethāḥ kuṇḍyeyāthām kuṇḍyedhvam
Thirdkuṇḍyeta kuṇḍyeyātām kuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkuṇḍayāni kuṇḍayāva kuṇḍayāma
Secondkuṇḍaya kuṇḍayatam kuṇḍayata
Thirdkuṇḍayatu kuṇḍayatām kuṇḍayantu


MiddleSingularDualPlural
Firstkuṇḍayai kuṇḍayāvahai kuṇḍayāmahai
Secondkuṇḍayasva kuṇḍayethām kuṇḍayadhvam
Thirdkuṇḍayatām kuṇḍayetām kuṇḍayantām


PassiveSingularDualPlural
Firstkuṇḍyai kuṇḍyāvahai kuṇḍyāmahai
Secondkuṇḍyasva kuṇḍyethām kuṇḍyadhvam
Thirdkuṇḍyatām kuṇḍyetām kuṇḍyantām


Future

ActiveSingularDualPlural
Firstkuṇḍayiṣyāmi kuṇḍayiṣyāvaḥ kuṇḍayiṣyāmaḥ
Secondkuṇḍayiṣyasi kuṇḍayiṣyathaḥ kuṇḍayiṣyatha
Thirdkuṇḍayiṣyati kuṇḍayiṣyataḥ kuṇḍayiṣyanti


MiddleSingularDualPlural
Firstkuṇḍayiṣye kuṇḍayiṣyāvahe kuṇḍayiṣyāmahe
Secondkuṇḍayiṣyase kuṇḍayiṣyethe kuṇḍayiṣyadhve
Thirdkuṇḍayiṣyate kuṇḍayiṣyete kuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇḍayitāsmi kuṇḍayitāsvaḥ kuṇḍayitāsmaḥ
Secondkuṇḍayitāsi kuṇḍayitāsthaḥ kuṇḍayitāstha
Thirdkuṇḍayitā kuṇḍayitārau kuṇḍayitāraḥ

Participles

Past Passive Participle
kuṇḍita m. n. kuṇḍitā f.

Past Active Participle
kuṇḍitavat m. n. kuṇḍitavatī f.

Present Active Participle
kuṇḍayat m. n. kuṇḍayantī f.

Present Middle Participle
kuṇḍayamāna m. n. kuṇḍayamānā f.

Present Passive Participle
kuṇḍyamāna m. n. kuṇḍyamānā f.

Future Active Participle
kuṇḍayiṣyat m. n. kuṇḍayiṣyantī f.

Future Middle Participle
kuṇḍayiṣyamāṇa m. n. kuṇḍayiṣyamāṇā f.

Future Passive Participle
kuṇḍayitavya m. n. kuṇḍayitavyā f.

Future Passive Participle
kuṇḍya m. n. kuṇḍyā f.

Future Passive Participle
kuṇḍanīya m. n. kuṇḍanīyā f.

Indeclinable forms

Infinitive
kuṇḍayitum

Absolutive
kuṇḍayitvā

Absolutive
-kuṇḍya

Periphrastic Perfect
kuṇḍayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuṇḍayāmi kuṇḍayāvaḥ kuṇḍayāmaḥ
Secondkuṇḍayasi kuṇḍayathaḥ kuṇḍayatha
Thirdkuṇḍayati kuṇḍayataḥ kuṇḍayanti


MiddleSingularDualPlural
Firstkuṇḍaye kuṇḍayāvahe kuṇḍayāmahe
Secondkuṇḍayase kuṇḍayethe kuṇḍayadhve
Thirdkuṇḍayate kuṇḍayete kuṇḍayante


PassiveSingularDualPlural
Firstkuṇḍye kuṇḍyāvahe kuṇḍyāmahe
Secondkuṇḍyase kuṇḍyethe kuṇḍyadhve
Thirdkuṇḍyate kuṇḍyete kuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakuṇḍayam akuṇḍayāva akuṇḍayāma
Secondakuṇḍayaḥ akuṇḍayatam akuṇḍayata
Thirdakuṇḍayat akuṇḍayatām akuṇḍayan


MiddleSingularDualPlural
Firstakuṇḍaye akuṇḍayāvahi akuṇḍayāmahi
Secondakuṇḍayathāḥ akuṇḍayethām akuṇḍayadhvam
Thirdakuṇḍayata akuṇḍayetām akuṇḍayanta


PassiveSingularDualPlural
Firstakuṇḍye akuṇḍyāvahi akuṇḍyāmahi
Secondakuṇḍyathāḥ akuṇḍyethām akuṇḍyadhvam
Thirdakuṇḍyata akuṇḍyetām akuṇḍyanta


Optative

ActiveSingularDualPlural
Firstkuṇḍayeyam kuṇḍayeva kuṇḍayema
Secondkuṇḍayeḥ kuṇḍayetam kuṇḍayeta
Thirdkuṇḍayet kuṇḍayetām kuṇḍayeyuḥ


MiddleSingularDualPlural
Firstkuṇḍayeya kuṇḍayevahi kuṇḍayemahi
Secondkuṇḍayethāḥ kuṇḍayeyāthām kuṇḍayedhvam
Thirdkuṇḍayeta kuṇḍayeyātām kuṇḍayeran


PassiveSingularDualPlural
Firstkuṇḍyeya kuṇḍyevahi kuṇḍyemahi
Secondkuṇḍyethāḥ kuṇḍyeyāthām kuṇḍyedhvam
Thirdkuṇḍyeta kuṇḍyeyātām kuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkuṇḍayāni kuṇḍayāva kuṇḍayāma
Secondkuṇḍaya kuṇḍayatam kuṇḍayata
Thirdkuṇḍayatu kuṇḍayatām kuṇḍayantu


MiddleSingularDualPlural
Firstkuṇḍayai kuṇḍayāvahai kuṇḍayāmahai
Secondkuṇḍayasva kuṇḍayethām kuṇḍayadhvam
Thirdkuṇḍayatām kuṇḍayetām kuṇḍayantām


PassiveSingularDualPlural
Firstkuṇḍyai kuṇḍyāvahai kuṇḍyāmahai
Secondkuṇḍyasva kuṇḍyethām kuṇḍyadhvam
Thirdkuṇḍyatām kuṇḍyetām kuṇḍyantām


Future

ActiveSingularDualPlural
Firstkuṇḍayiṣyāmi kuṇḍayiṣyāvaḥ kuṇḍayiṣyāmaḥ
Secondkuṇḍayiṣyasi kuṇḍayiṣyathaḥ kuṇḍayiṣyatha
Thirdkuṇḍayiṣyati kuṇḍayiṣyataḥ kuṇḍayiṣyanti


MiddleSingularDualPlural
Firstkuṇḍayiṣye kuṇḍayiṣyāvahe kuṇḍayiṣyāmahe
Secondkuṇḍayiṣyase kuṇḍayiṣyethe kuṇḍayiṣyadhve
Thirdkuṇḍayiṣyate kuṇḍayiṣyete kuṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇḍayitāsmi kuṇḍayitāsvaḥ kuṇḍayitāsmaḥ
Secondkuṇḍayitāsi kuṇḍayitāsthaḥ kuṇḍayitāstha
Thirdkuṇḍayitā kuṇḍayitārau kuṇḍayitāraḥ

Participles

Past Passive Participle
kuṇḍita m. n. kuṇḍitā f.

Past Active Participle
kuṇḍitavat m. n. kuṇḍitavatī f.

Present Active Participle
kuṇḍayat m. n. kuṇḍayantī f.

Present Middle Participle
kuṇḍayamāna m. n. kuṇḍayamānā f.

Present Passive Participle
kuṇḍyamāna m. n. kuṇḍyamānā f.

Future Active Participle
kuṇḍayiṣyat m. n. kuṇḍayiṣyantī f.

Future Middle Participle
kuṇḍayiṣyamāṇa m. n. kuṇḍayiṣyamāṇā f.

Future Passive Participle
kuṇḍya m. n. kuṇḍyā f.

Future Passive Participle
kuṇḍanīya m. n. kuṇḍanīyā f.

Future Passive Participle
kuṇḍayitavya m. n. kuṇḍayitavyā f.

Indeclinable forms

Infinitive
kuṇḍayitum

Absolutive
kuṇḍayitvā

Absolutive
-kuṇḍya

Periphrastic Perfect
kuṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria