Conjugation tables of ?knaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknaṃsayāmi knaṃsayāvaḥ knaṃsayāmaḥ
Secondknaṃsayasi knaṃsayathaḥ knaṃsayatha
Thirdknaṃsayati knaṃsayataḥ knaṃsayanti


MiddleSingularDualPlural
Firstknaṃsaye knaṃsayāvahe knaṃsayāmahe
Secondknaṃsayase knaṃsayethe knaṃsayadhve
Thirdknaṃsayate knaṃsayete knaṃsayante


PassiveSingularDualPlural
Firstknaṃsye knaṃsyāvahe knaṃsyāmahe
Secondknaṃsyase knaṃsyethe knaṃsyadhve
Thirdknaṃsyate knaṃsyete knaṃsyante


Imperfect

ActiveSingularDualPlural
Firstaknaṃsayam aknaṃsayāva aknaṃsayāma
Secondaknaṃsayaḥ aknaṃsayatam aknaṃsayata
Thirdaknaṃsayat aknaṃsayatām aknaṃsayan


MiddleSingularDualPlural
Firstaknaṃsaye aknaṃsayāvahi aknaṃsayāmahi
Secondaknaṃsayathāḥ aknaṃsayethām aknaṃsayadhvam
Thirdaknaṃsayata aknaṃsayetām aknaṃsayanta


PassiveSingularDualPlural
Firstaknaṃsye aknaṃsyāvahi aknaṃsyāmahi
Secondaknaṃsyathāḥ aknaṃsyethām aknaṃsyadhvam
Thirdaknaṃsyata aknaṃsyetām aknaṃsyanta


Optative

ActiveSingularDualPlural
Firstknaṃsayeyam knaṃsayeva knaṃsayema
Secondknaṃsayeḥ knaṃsayetam knaṃsayeta
Thirdknaṃsayet knaṃsayetām knaṃsayeyuḥ


MiddleSingularDualPlural
Firstknaṃsayeya knaṃsayevahi knaṃsayemahi
Secondknaṃsayethāḥ knaṃsayeyāthām knaṃsayedhvam
Thirdknaṃsayeta knaṃsayeyātām knaṃsayeran


PassiveSingularDualPlural
Firstknaṃsyeya knaṃsyevahi knaṃsyemahi
Secondknaṃsyethāḥ knaṃsyeyāthām knaṃsyedhvam
Thirdknaṃsyeta knaṃsyeyātām knaṃsyeran


Imperative

ActiveSingularDualPlural
Firstknaṃsayāni knaṃsayāva knaṃsayāma
Secondknaṃsaya knaṃsayatam knaṃsayata
Thirdknaṃsayatu knaṃsayatām knaṃsayantu


MiddleSingularDualPlural
Firstknaṃsayai knaṃsayāvahai knaṃsayāmahai
Secondknaṃsayasva knaṃsayethām knaṃsayadhvam
Thirdknaṃsayatām knaṃsayetām knaṃsayantām


PassiveSingularDualPlural
Firstknaṃsyai knaṃsyāvahai knaṃsyāmahai
Secondknaṃsyasva knaṃsyethām knaṃsyadhvam
Thirdknaṃsyatām knaṃsyetām knaṃsyantām


Future

ActiveSingularDualPlural
Firstknaṃsayiṣyāmi knaṃsayiṣyāvaḥ knaṃsayiṣyāmaḥ
Secondknaṃsayiṣyasi knaṃsayiṣyathaḥ knaṃsayiṣyatha
Thirdknaṃsayiṣyati knaṃsayiṣyataḥ knaṃsayiṣyanti


MiddleSingularDualPlural
Firstknaṃsayiṣye knaṃsayiṣyāvahe knaṃsayiṣyāmahe
Secondknaṃsayiṣyase knaṃsayiṣyethe knaṃsayiṣyadhve
Thirdknaṃsayiṣyate knaṃsayiṣyete knaṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknaṃsayitāsmi knaṃsayitāsvaḥ knaṃsayitāsmaḥ
Secondknaṃsayitāsi knaṃsayitāsthaḥ knaṃsayitāstha
Thirdknaṃsayitā knaṃsayitārau knaṃsayitāraḥ

Participles

Past Passive Participle
knaṃsita m. n. knaṃsitā f.

Past Active Participle
knaṃsitavat m. n. knaṃsitavatī f.

Present Active Participle
knaṃsayat m. n. knaṃsayantī f.

Present Middle Participle
knaṃsayamāna m. n. knaṃsayamānā f.

Present Passive Participle
knaṃsyamāna m. n. knaṃsyamānā f.

Future Active Participle
knaṃsayiṣyat m. n. knaṃsayiṣyantī f.

Future Middle Participle
knaṃsayiṣyamāṇa m. n. knaṃsayiṣyamāṇā f.

Future Passive Participle
knaṃsayitavya m. n. knaṃsayitavyā f.

Future Passive Participle
knaṃsya m. n. knaṃsyā f.

Future Passive Participle
knaṃsanīya m. n. knaṃsanīyā f.

Indeclinable forms

Infinitive
knaṃsayitum

Absolutive
knaṃsayitvā

Absolutive
-knaṃsya

Periphrastic Perfect
knaṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria