Conjugation tables of ?jhūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhūṣāmi jhūṣāvaḥ jhūṣāmaḥ
Secondjhūṣasi jhūṣathaḥ jhūṣatha
Thirdjhūṣati jhūṣataḥ jhūṣanti


MiddleSingularDualPlural
Firstjhūṣe jhūṣāvahe jhūṣāmahe
Secondjhūṣase jhūṣethe jhūṣadhve
Thirdjhūṣate jhūṣete jhūṣante


PassiveSingularDualPlural
Firstjhūṣye jhūṣyāvahe jhūṣyāmahe
Secondjhūṣyase jhūṣyethe jhūṣyadhve
Thirdjhūṣyate jhūṣyete jhūṣyante


Imperfect

ActiveSingularDualPlural
Firstajhūṣam ajhūṣāva ajhūṣāma
Secondajhūṣaḥ ajhūṣatam ajhūṣata
Thirdajhūṣat ajhūṣatām ajhūṣan


MiddleSingularDualPlural
Firstajhūṣe ajhūṣāvahi ajhūṣāmahi
Secondajhūṣathāḥ ajhūṣethām ajhūṣadhvam
Thirdajhūṣata ajhūṣetām ajhūṣanta


PassiveSingularDualPlural
Firstajhūṣye ajhūṣyāvahi ajhūṣyāmahi
Secondajhūṣyathāḥ ajhūṣyethām ajhūṣyadhvam
Thirdajhūṣyata ajhūṣyetām ajhūṣyanta


Optative

ActiveSingularDualPlural
Firstjhūṣeyam jhūṣeva jhūṣema
Secondjhūṣeḥ jhūṣetam jhūṣeta
Thirdjhūṣet jhūṣetām jhūṣeyuḥ


MiddleSingularDualPlural
Firstjhūṣeya jhūṣevahi jhūṣemahi
Secondjhūṣethāḥ jhūṣeyāthām jhūṣedhvam
Thirdjhūṣeta jhūṣeyātām jhūṣeran


PassiveSingularDualPlural
Firstjhūṣyeya jhūṣyevahi jhūṣyemahi
Secondjhūṣyethāḥ jhūṣyeyāthām jhūṣyedhvam
Thirdjhūṣyeta jhūṣyeyātām jhūṣyeran


Imperative

ActiveSingularDualPlural
Firstjhūṣāṇi jhūṣāva jhūṣāma
Secondjhūṣa jhūṣatam jhūṣata
Thirdjhūṣatu jhūṣatām jhūṣantu


MiddleSingularDualPlural
Firstjhūṣai jhūṣāvahai jhūṣāmahai
Secondjhūṣasva jhūṣethām jhūṣadhvam
Thirdjhūṣatām jhūṣetām jhūṣantām


PassiveSingularDualPlural
Firstjhūṣyai jhūṣyāvahai jhūṣyāmahai
Secondjhūṣyasva jhūṣyethām jhūṣyadhvam
Thirdjhūṣyatām jhūṣyetām jhūṣyantām


Future

ActiveSingularDualPlural
Firstjhūṣiṣyāmi jhūṣiṣyāvaḥ jhūṣiṣyāmaḥ
Secondjhūṣiṣyasi jhūṣiṣyathaḥ jhūṣiṣyatha
Thirdjhūṣiṣyati jhūṣiṣyataḥ jhūṣiṣyanti


MiddleSingularDualPlural
Firstjhūṣiṣye jhūṣiṣyāvahe jhūṣiṣyāmahe
Secondjhūṣiṣyase jhūṣiṣyethe jhūṣiṣyadhve
Thirdjhūṣiṣyate jhūṣiṣyete jhūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjhūṣitāsmi jhūṣitāsvaḥ jhūṣitāsmaḥ
Secondjhūṣitāsi jhūṣitāsthaḥ jhūṣitāstha
Thirdjhūṣitā jhūṣitārau jhūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjujhūṣa jujhūṣiva jujhūṣima
Secondjujhūṣitha jujhūṣathuḥ jujhūṣa
Thirdjujhūṣa jujhūṣatuḥ jujhūṣuḥ


MiddleSingularDualPlural
Firstjujhūṣe jujhūṣivahe jujhūṣimahe
Secondjujhūṣiṣe jujhūṣāthe jujhūṣidhve
Thirdjujhūṣe jujhūṣāte jujhūṣire


Benedictive

ActiveSingularDualPlural
Firstjhūṣyāsam jhūṣyāsva jhūṣyāsma
Secondjhūṣyāḥ jhūṣyāstam jhūṣyāsta
Thirdjhūṣyāt jhūṣyāstām jhūṣyāsuḥ

Participles

Past Passive Participle
jhūṣṭa m. n. jhūṣṭā f.

Past Active Participle
jhūṣṭavat m. n. jhūṣṭavatī f.

Present Active Participle
jhūṣat m. n. jhūṣantī f.

Present Middle Participle
jhūṣamāṇa m. n. jhūṣamāṇā f.

Present Passive Participle
jhūṣyamāṇa m. n. jhūṣyamāṇā f.

Future Active Participle
jhūṣiṣyat m. n. jhūṣiṣyantī f.

Future Middle Participle
jhūṣiṣyamāṇa m. n. jhūṣiṣyamāṇā f.

Future Passive Participle
jhūṣitavya m. n. jhūṣitavyā f.

Future Passive Participle
jhūṣya m. n. jhūṣyā f.

Future Passive Participle
jhūṣaṇīya m. n. jhūṣaṇīyā f.

Perfect Active Participle
jujhūṣvas m. n. jujhūṣuṣī f.

Perfect Middle Participle
jujhūṣāṇa m. n. jujhūṣāṇā f.

Indeclinable forms

Infinitive
jhūṣitum

Absolutive
jhūṣṭvā

Absolutive
-jhūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria