Conjugation tables of ?jhu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhavāmi jhavāvaḥ jhavāmaḥ
Secondjhavasi jhavathaḥ jhavatha
Thirdjhavati jhavataḥ jhavanti


MiddleSingularDualPlural
Firstjhave jhavāvahe jhavāmahe
Secondjhavase jhavethe jhavadhve
Thirdjhavate jhavete jhavante


PassiveSingularDualPlural
Firstjhūye jhūyāvahe jhūyāmahe
Secondjhūyase jhūyethe jhūyadhve
Thirdjhūyate jhūyete jhūyante


Imperfect

ActiveSingularDualPlural
Firstajhavam ajhavāva ajhavāma
Secondajhavaḥ ajhavatam ajhavata
Thirdajhavat ajhavatām ajhavan


MiddleSingularDualPlural
Firstajhave ajhavāvahi ajhavāmahi
Secondajhavathāḥ ajhavethām ajhavadhvam
Thirdajhavata ajhavetām ajhavanta


PassiveSingularDualPlural
Firstajhūye ajhūyāvahi ajhūyāmahi
Secondajhūyathāḥ ajhūyethām ajhūyadhvam
Thirdajhūyata ajhūyetām ajhūyanta


Optative

ActiveSingularDualPlural
Firstjhaveyam jhaveva jhavema
Secondjhaveḥ jhavetam jhaveta
Thirdjhavet jhavetām jhaveyuḥ


MiddleSingularDualPlural
Firstjhaveya jhavevahi jhavemahi
Secondjhavethāḥ jhaveyāthām jhavedhvam
Thirdjhaveta jhaveyātām jhaveran


PassiveSingularDualPlural
Firstjhūyeya jhūyevahi jhūyemahi
Secondjhūyethāḥ jhūyeyāthām jhūyedhvam
Thirdjhūyeta jhūyeyātām jhūyeran


Imperative

ActiveSingularDualPlural
Firstjhavāni jhavāva jhavāma
Secondjhava jhavatam jhavata
Thirdjhavatu jhavatām jhavantu


MiddleSingularDualPlural
Firstjhavai jhavāvahai jhavāmahai
Secondjhavasva jhavethām jhavadhvam
Thirdjhavatām jhavetām jhavantām


PassiveSingularDualPlural
Firstjhūyai jhūyāvahai jhūyāmahai
Secondjhūyasva jhūyethām jhūyadhvam
Thirdjhūyatām jhūyetām jhūyantām


Future

ActiveSingularDualPlural
Firstjhoṣyāmi jhoṣyāvaḥ jhoṣyāmaḥ
Secondjhoṣyasi jhoṣyathaḥ jhoṣyatha
Thirdjhoṣyati jhoṣyataḥ jhoṣyanti


MiddleSingularDualPlural
Firstjhoṣye jhoṣyāvahe jhoṣyāmahe
Secondjhoṣyase jhoṣyethe jhoṣyadhve
Thirdjhoṣyate jhoṣyete jhoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjhotāsmi jhotāsvaḥ jhotāsmaḥ
Secondjhotāsi jhotāsthaḥ jhotāstha
Thirdjhotā jhotārau jhotāraḥ


Perfect

ActiveSingularDualPlural
Firstjujhāva jujhava jujhuva jujhaviva jujhuma jujhavima
Secondjujhotha jujhavitha jujhuvathuḥ jujhuva
Thirdjujhāva jujhuvatuḥ jujhuvuḥ


MiddleSingularDualPlural
Firstjujhuve jujhuvivahe jujhuvahe jujhuvimahe jujhumahe
Secondjujhuṣe jujhuviṣe jujhuvāthe jujhuvidhve jujhudhve
Thirdjujhuve jujhuvāte jujhuvire


Benedictive

ActiveSingularDualPlural
Firstjhūyāsam jhūyāsva jhūyāsma
Secondjhūyāḥ jhūyāstam jhūyāsta
Thirdjhūyāt jhūyāstām jhūyāsuḥ

Participles

Past Passive Participle
jhūta m. n. jhūtā f.

Past Active Participle
jhūtavat m. n. jhūtavatī f.

Present Active Participle
jhavat m. n. jhavantī f.

Present Middle Participle
jhavamāna m. n. jhavamānā f.

Present Passive Participle
jhūyamāna m. n. jhūyamānā f.

Future Active Participle
jhoṣyat m. n. jhoṣyantī f.

Future Middle Participle
jhoṣyamāṇa m. n. jhoṣyamāṇā f.

Future Passive Participle
jhotavya m. n. jhotavyā f.

Future Passive Participle
jhavya m. n. jhavyā f.

Future Passive Participle
jhavanīya m. n. jhavanīyā f.

Perfect Active Participle
jujhuvas m. n. jujhūṣī f.

Perfect Middle Participle
jujhvāna m. n. jujhvānā f.

Indeclinable forms

Infinitive
jhotum

Absolutive
jhūtvā

Absolutive
-jhūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria