Conjugation tables of ?jham

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhamāmi jhamāvaḥ jhamāmaḥ
Secondjhamasi jhamathaḥ jhamatha
Thirdjhamati jhamataḥ jhamanti


MiddleSingularDualPlural
Firstjhame jhamāvahe jhamāmahe
Secondjhamase jhamethe jhamadhve
Thirdjhamate jhamete jhamante


PassiveSingularDualPlural
Firstjhamye jhamyāvahe jhamyāmahe
Secondjhamyase jhamyethe jhamyadhve
Thirdjhamyate jhamyete jhamyante


Imperfect

ActiveSingularDualPlural
Firstajhamam ajhamāva ajhamāma
Secondajhamaḥ ajhamatam ajhamata
Thirdajhamat ajhamatām ajhaman


MiddleSingularDualPlural
Firstajhame ajhamāvahi ajhamāmahi
Secondajhamathāḥ ajhamethām ajhamadhvam
Thirdajhamata ajhametām ajhamanta


PassiveSingularDualPlural
Firstajhamye ajhamyāvahi ajhamyāmahi
Secondajhamyathāḥ ajhamyethām ajhamyadhvam
Thirdajhamyata ajhamyetām ajhamyanta


Optative

ActiveSingularDualPlural
Firstjhameyam jhameva jhamema
Secondjhameḥ jhametam jhameta
Thirdjhamet jhametām jhameyuḥ


MiddleSingularDualPlural
Firstjhameya jhamevahi jhamemahi
Secondjhamethāḥ jhameyāthām jhamedhvam
Thirdjhameta jhameyātām jhameran


PassiveSingularDualPlural
Firstjhamyeya jhamyevahi jhamyemahi
Secondjhamyethāḥ jhamyeyāthām jhamyedhvam
Thirdjhamyeta jhamyeyātām jhamyeran


Imperative

ActiveSingularDualPlural
Firstjhamāni jhamāva jhamāma
Secondjhama jhamatam jhamata
Thirdjhamatu jhamatām jhamantu


MiddleSingularDualPlural
Firstjhamai jhamāvahai jhamāmahai
Secondjhamasva jhamethām jhamadhvam
Thirdjhamatām jhametām jhamantām


PassiveSingularDualPlural
Firstjhamyai jhamyāvahai jhamyāmahai
Secondjhamyasva jhamyethām jhamyadhvam
Thirdjhamyatām jhamyetām jhamyantām


Future

ActiveSingularDualPlural
Firstjhamiṣyāmi jhamiṣyāvaḥ jhamiṣyāmaḥ
Secondjhamiṣyasi jhamiṣyathaḥ jhamiṣyatha
Thirdjhamiṣyati jhamiṣyataḥ jhamiṣyanti


MiddleSingularDualPlural
Firstjhamiṣye jhamiṣyāvahe jhamiṣyāmahe
Secondjhamiṣyase jhamiṣyethe jhamiṣyadhve
Thirdjhamiṣyate jhamiṣyete jhamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjhamitāsmi jhamitāsvaḥ jhamitāsmaḥ
Secondjhamitāsi jhamitāsthaḥ jhamitāstha
Thirdjhamitā jhamitārau jhamitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajhāma jajhama jajhamiva jajhamima
Secondjajhamitha jajhamathuḥ jajhama
Thirdjajhāma jajhamatuḥ jajhamuḥ


MiddleSingularDualPlural
Firstjajhame jajhamivahe jajhamimahe
Secondjajhamiṣe jajhamāthe jajhamidhve
Thirdjajhame jajhamāte jajhamire


Benedictive

ActiveSingularDualPlural
Firstjhamyāsam jhamyāsva jhamyāsma
Secondjhamyāḥ jhamyāstam jhamyāsta
Thirdjhamyāt jhamyāstām jhamyāsuḥ

Participles

Past Passive Participle
jhanta m. n. jhantā f.

Past Active Participle
jhantavat m. n. jhantavatī f.

Present Active Participle
jhamat m. n. jhamantī f.

Present Middle Participle
jhamamāna m. n. jhamamānā f.

Present Passive Participle
jhamyamāna m. n. jhamyamānā f.

Future Active Participle
jhamiṣyat m. n. jhamiṣyantī f.

Future Middle Participle
jhamiṣyamāṇa m. n. jhamiṣyamāṇā f.

Future Passive Participle
jhamitavya m. n. jhamitavyā f.

Future Passive Participle
jhamya m. n. jhamyā f.

Future Passive Participle
jhamanīya m. n. jhamanīyā f.

Perfect Active Participle
jajhanvas m. n. jajhamuṣī f.

Perfect Middle Participle
jajhamāna m. n. jajhamānā f.

Indeclinable forms

Infinitive
jhamitum

Absolutive
jhantvā

Absolutive
-jhamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria