Conjugation tables of ?jhaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhaṣāmi jhaṣāvaḥ jhaṣāmaḥ
Secondjhaṣasi jhaṣathaḥ jhaṣatha
Thirdjhaṣati jhaṣataḥ jhaṣanti


MiddleSingularDualPlural
Firstjhaṣe jhaṣāvahe jhaṣāmahe
Secondjhaṣase jhaṣethe jhaṣadhve
Thirdjhaṣate jhaṣete jhaṣante


PassiveSingularDualPlural
Firstjhaṣye jhaṣyāvahe jhaṣyāmahe
Secondjhaṣyase jhaṣyethe jhaṣyadhve
Thirdjhaṣyate jhaṣyete jhaṣyante


Imperfect

ActiveSingularDualPlural
Firstajhaṣam ajhaṣāva ajhaṣāma
Secondajhaṣaḥ ajhaṣatam ajhaṣata
Thirdajhaṣat ajhaṣatām ajhaṣan


MiddleSingularDualPlural
Firstajhaṣe ajhaṣāvahi ajhaṣāmahi
Secondajhaṣathāḥ ajhaṣethām ajhaṣadhvam
Thirdajhaṣata ajhaṣetām ajhaṣanta


PassiveSingularDualPlural
Firstajhaṣye ajhaṣyāvahi ajhaṣyāmahi
Secondajhaṣyathāḥ ajhaṣyethām ajhaṣyadhvam
Thirdajhaṣyata ajhaṣyetām ajhaṣyanta


Optative

ActiveSingularDualPlural
Firstjhaṣeyam jhaṣeva jhaṣema
Secondjhaṣeḥ jhaṣetam jhaṣeta
Thirdjhaṣet jhaṣetām jhaṣeyuḥ


MiddleSingularDualPlural
Firstjhaṣeya jhaṣevahi jhaṣemahi
Secondjhaṣethāḥ jhaṣeyāthām jhaṣedhvam
Thirdjhaṣeta jhaṣeyātām jhaṣeran


PassiveSingularDualPlural
Firstjhaṣyeya jhaṣyevahi jhaṣyemahi
Secondjhaṣyethāḥ jhaṣyeyāthām jhaṣyedhvam
Thirdjhaṣyeta jhaṣyeyātām jhaṣyeran


Imperative

ActiveSingularDualPlural
Firstjhaṣāṇi jhaṣāva jhaṣāma
Secondjhaṣa jhaṣatam jhaṣata
Thirdjhaṣatu jhaṣatām jhaṣantu


MiddleSingularDualPlural
Firstjhaṣai jhaṣāvahai jhaṣāmahai
Secondjhaṣasva jhaṣethām jhaṣadhvam
Thirdjhaṣatām jhaṣetām jhaṣantām


PassiveSingularDualPlural
Firstjhaṣyai jhaṣyāvahai jhaṣyāmahai
Secondjhaṣyasva jhaṣyethām jhaṣyadhvam
Thirdjhaṣyatām jhaṣyetām jhaṣyantām


Future

ActiveSingularDualPlural
Firstjhaṣiṣyāmi jhaṣiṣyāvaḥ jhaṣiṣyāmaḥ
Secondjhaṣiṣyasi jhaṣiṣyathaḥ jhaṣiṣyatha
Thirdjhaṣiṣyati jhaṣiṣyataḥ jhaṣiṣyanti


MiddleSingularDualPlural
Firstjhaṣiṣye jhaṣiṣyāvahe jhaṣiṣyāmahe
Secondjhaṣiṣyase jhaṣiṣyethe jhaṣiṣyadhve
Thirdjhaṣiṣyate jhaṣiṣyete jhaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjhaṣitāsmi jhaṣitāsvaḥ jhaṣitāsmaḥ
Secondjhaṣitāsi jhaṣitāsthaḥ jhaṣitāstha
Thirdjhaṣitā jhaṣitārau jhaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajhāṣa jajhaṣa jajhaṣiva jajhaṣima
Secondjajhaṣitha jajhaṣathuḥ jajhaṣa
Thirdjajhāṣa jajhaṣatuḥ jajhaṣuḥ


MiddleSingularDualPlural
Firstjajhaṣe jajhaṣivahe jajhaṣimahe
Secondjajhaṣiṣe jajhaṣāthe jajhaṣidhve
Thirdjajhaṣe jajhaṣāte jajhaṣire


Benedictive

ActiveSingularDualPlural
Firstjhaṣyāsam jhaṣyāsva jhaṣyāsma
Secondjhaṣyāḥ jhaṣyāstam jhaṣyāsta
Thirdjhaṣyāt jhaṣyāstām jhaṣyāsuḥ

Participles

Past Passive Participle
jhaṣṭa m. n. jhaṣṭā f.

Past Active Participle
jhaṣṭavat m. n. jhaṣṭavatī f.

Present Active Participle
jhaṣat m. n. jhaṣantī f.

Present Middle Participle
jhaṣamāṇa m. n. jhaṣamāṇā f.

Present Passive Participle
jhaṣyamāṇa m. n. jhaṣyamāṇā f.

Future Active Participle
jhaṣiṣyat m. n. jhaṣiṣyantī f.

Future Middle Participle
jhaṣiṣyamāṇa m. n. jhaṣiṣyamāṇā f.

Future Passive Participle
jhaṣitavya m. n. jhaṣitavyā f.

Future Passive Participle
jhāṣya m. n. jhāṣyā f.

Future Passive Participle
jhaṣaṇīya m. n. jhaṣaṇīyā f.

Perfect Active Participle
jajhaṣvas m. n. jajhaṣuṣī f.

Perfect Middle Participle
jajhaṣāṇa m. n. jajhaṣāṇā f.

Indeclinable forms

Infinitive
jhaṣitum

Absolutive
jhaṣṭvā

Absolutive
-jhaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria