Conjugation tables of jabh_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstjabhe jabhāvahe jabhāmahe
Secondjabhase jabhethe jabhadhve
Thirdjabhate jabhete jabhante


PassiveSingularDualPlural
Firstjabhye jabhyāvahe jabhyāmahe
Secondjabhyase jabhyethe jabhyadhve
Thirdjabhyate jabhyete jabhyante


Imperfect

MiddleSingularDualPlural
Firstajabhe ajabhāvahi ajabhāmahi
Secondajabhathāḥ ajabhethām ajabhadhvam
Thirdajabhata ajabhetām ajabhanta


PassiveSingularDualPlural
Firstajabhye ajabhyāvahi ajabhyāmahi
Secondajabhyathāḥ ajabhyethām ajabhyadhvam
Thirdajabhyata ajabhyetām ajabhyanta


Optative

MiddleSingularDualPlural
Firstjabheya jabhevahi jabhemahi
Secondjabhethāḥ jabheyāthām jabhedhvam
Thirdjabheta jabheyātām jabheran


PassiveSingularDualPlural
Firstjabhyeya jabhyevahi jabhyemahi
Secondjabhyethāḥ jabhyeyāthām jabhyedhvam
Thirdjabhyeta jabhyeyātām jabhyeran


Imperative

MiddleSingularDualPlural
Firstjabhai jabhāvahai jabhāmahai
Secondjabhasva jabhethām jabhadhvam
Thirdjabhatām jabhetām jabhantām


PassiveSingularDualPlural
Firstjabhyai jabhyāvahai jabhyāmahai
Secondjabhyasva jabhyethām jabhyadhvam
Thirdjabhyatām jabhyetām jabhyantām


Future

MiddleSingularDualPlural
Firstjabhiṣye jabhiṣyāvahe jabhiṣyāmahe
Secondjabhiṣyase jabhiṣyethe jabhiṣyadhve
Thirdjabhiṣyate jabhiṣyete jabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjabhitāsmi jabhitāsvaḥ jabhitāsmaḥ
Secondjabhitāsi jabhitāsthaḥ jabhitāstha
Thirdjabhitā jabhitārau jabhitāraḥ


Perfect

MiddleSingularDualPlural
Firstjebhe jebhivahe jebhimahe
Secondjebhiṣe jebhāthe jebhidhve
Thirdjebhe jebhāte jebhire


Benedictive

ActiveSingularDualPlural
Firstjabhyāsam jabhyāsva jabhyāsma
Secondjabhyāḥ jabhyāstam jabhyāsta
Thirdjabhyāt jabhyāstām jabhyāsuḥ

Participles

Past Passive Participle
jabdha m. n. jabdhā f.

Past Active Participle
jabdhavat m. n. jabdhavatī f.

Present Middle Participle
jabhamāna m. n. jabhamānā f.

Present Passive Participle
jabhyamāna m. n. jabhyamānā f.

Future Middle Participle
jabhiṣyamāṇa m. n. jabhiṣyamāṇā f.

Future Passive Participle
jabhitavya m. n. jabhitavyā f.

Future Passive Participle
jabhya m. n. jabhyā f.

Future Passive Participle
jabhanīya m. n. jabhanīyā f.

Perfect Middle Participle
jebhāna m. n. jebhānā f.

Indeclinable forms

Infinitive
jabhitum

Absolutive
jabdhvā

Absolutive
-jabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria