Conjugation tables of ?hruḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthroḍāmi hroḍāvaḥ hroḍāmaḥ
Secondhroḍasi hroḍathaḥ hroḍatha
Thirdhroḍati hroḍataḥ hroḍanti


MiddleSingularDualPlural
Firsthroḍe hroḍāvahe hroḍāmahe
Secondhroḍase hroḍethe hroḍadhve
Thirdhroḍate hroḍete hroḍante


PassiveSingularDualPlural
Firsthruḍye hruḍyāvahe hruḍyāmahe
Secondhruḍyase hruḍyethe hruḍyadhve
Thirdhruḍyate hruḍyete hruḍyante


Imperfect

ActiveSingularDualPlural
Firstahroḍam ahroḍāva ahroḍāma
Secondahroḍaḥ ahroḍatam ahroḍata
Thirdahroḍat ahroḍatām ahroḍan


MiddleSingularDualPlural
Firstahroḍe ahroḍāvahi ahroḍāmahi
Secondahroḍathāḥ ahroḍethām ahroḍadhvam
Thirdahroḍata ahroḍetām ahroḍanta


PassiveSingularDualPlural
Firstahruḍye ahruḍyāvahi ahruḍyāmahi
Secondahruḍyathāḥ ahruḍyethām ahruḍyadhvam
Thirdahruḍyata ahruḍyetām ahruḍyanta


Optative

ActiveSingularDualPlural
Firsthroḍeyam hroḍeva hroḍema
Secondhroḍeḥ hroḍetam hroḍeta
Thirdhroḍet hroḍetām hroḍeyuḥ


MiddleSingularDualPlural
Firsthroḍeya hroḍevahi hroḍemahi
Secondhroḍethāḥ hroḍeyāthām hroḍedhvam
Thirdhroḍeta hroḍeyātām hroḍeran


PassiveSingularDualPlural
Firsthruḍyeya hruḍyevahi hruḍyemahi
Secondhruḍyethāḥ hruḍyeyāthām hruḍyedhvam
Thirdhruḍyeta hruḍyeyātām hruḍyeran


Imperative

ActiveSingularDualPlural
Firsthroḍāni hroḍāva hroḍāma
Secondhroḍa hroḍatam hroḍata
Thirdhroḍatu hroḍatām hroḍantu


MiddleSingularDualPlural
Firsthroḍai hroḍāvahai hroḍāmahai
Secondhroḍasva hroḍethām hroḍadhvam
Thirdhroḍatām hroḍetām hroḍantām


PassiveSingularDualPlural
Firsthruḍyai hruḍyāvahai hruḍyāmahai
Secondhruḍyasva hruḍyethām hruḍyadhvam
Thirdhruḍyatām hruḍyetām hruḍyantām


Future

ActiveSingularDualPlural
Firsthroḍiṣyāmi hroḍiṣyāvaḥ hroḍiṣyāmaḥ
Secondhroḍiṣyasi hroḍiṣyathaḥ hroḍiṣyatha
Thirdhroḍiṣyati hroḍiṣyataḥ hroḍiṣyanti


MiddleSingularDualPlural
Firsthroḍiṣye hroḍiṣyāvahe hroḍiṣyāmahe
Secondhroḍiṣyase hroḍiṣyethe hroḍiṣyadhve
Thirdhroḍiṣyate hroḍiṣyete hroḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthroḍitāsmi hroḍitāsvaḥ hroḍitāsmaḥ
Secondhroḍitāsi hroḍitāsthaḥ hroḍitāstha
Thirdhroḍitā hroḍitārau hroḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhroḍa juhruḍiva juhruḍima
Secondjuhroḍitha juhruḍathuḥ juhruḍa
Thirdjuhroḍa juhruḍatuḥ juhruḍuḥ


MiddleSingularDualPlural
Firstjuhruḍe juhruḍivahe juhruḍimahe
Secondjuhruḍiṣe juhruḍāthe juhruḍidhve
Thirdjuhruḍe juhruḍāte juhruḍire


Benedictive

ActiveSingularDualPlural
Firsthruḍyāsam hruḍyāsva hruḍyāsma
Secondhruḍyāḥ hruḍyāstam hruḍyāsta
Thirdhruḍyāt hruḍyāstām hruḍyāsuḥ

Participles

Past Passive Participle
hruṭṭa m. n. hruṭṭā f.

Past Active Participle
hruṭṭavat m. n. hruṭṭavatī f.

Present Active Participle
hroḍat m. n. hroḍantī f.

Present Middle Participle
hroḍamāna m. n. hroḍamānā f.

Present Passive Participle
hruḍyamāna m. n. hruḍyamānā f.

Future Active Participle
hroḍiṣyat m. n. hroḍiṣyantī f.

Future Middle Participle
hroḍiṣyamāṇa m. n. hroḍiṣyamāṇā f.

Future Passive Participle
hroḍitavya m. n. hroḍitavyā f.

Future Passive Participle
hroḍya m. n. hroḍyā f.

Future Passive Participle
hroḍanīya m. n. hroḍanīyā f.

Perfect Active Participle
juhruḍvas m. n. juhruḍuṣī f.

Perfect Middle Participle
juhruḍāna m. n. juhruḍānā f.

Indeclinable forms

Infinitive
hroḍitum

Absolutive
hruṭṭvā

Absolutive
-hruḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria