Conjugation tables of ?heṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheṭhnāmi heṭhnīvaḥ heṭhnīmaḥ
Secondheṭhnāsi heṭhnīthaḥ heṭhnītha
Thirdheṭhnāti heṭhnītaḥ heṭhnanti


MiddleSingularDualPlural
Firstheṭhne heṭhnīvahe heṭhnīmahe
Secondheṭhnīṣe heṭhnāthe heṭhnīdhve
Thirdheṭhnīte heṭhnāte heṭhnate


PassiveSingularDualPlural
Firstheṭhye heṭhyāvahe heṭhyāmahe
Secondheṭhyase heṭhyethe heṭhyadhve
Thirdheṭhyate heṭhyete heṭhyante


Imperfect

ActiveSingularDualPlural
Firstaheṭhnām aheṭhnīva aheṭhnīma
Secondaheṭhnāḥ aheṭhnītam aheṭhnīta
Thirdaheṭhnāt aheṭhnītām aheṭhnan


MiddleSingularDualPlural
Firstaheṭhni aheṭhnīvahi aheṭhnīmahi
Secondaheṭhnīthāḥ aheṭhnāthām aheṭhnīdhvam
Thirdaheṭhnīta aheṭhnātām aheṭhnata


PassiveSingularDualPlural
Firstaheṭhye aheṭhyāvahi aheṭhyāmahi
Secondaheṭhyathāḥ aheṭhyethām aheṭhyadhvam
Thirdaheṭhyata aheṭhyetām aheṭhyanta


Optative

ActiveSingularDualPlural
Firstheṭhnīyām heṭhnīyāva heṭhnīyāma
Secondheṭhnīyāḥ heṭhnīyātam heṭhnīyāta
Thirdheṭhnīyāt heṭhnīyātām heṭhnīyuḥ


MiddleSingularDualPlural
Firstheṭhnīya heṭhnīvahi heṭhnīmahi
Secondheṭhnīthāḥ heṭhnīyāthām heṭhnīdhvam
Thirdheṭhnīta heṭhnīyātām heṭhnīran


PassiveSingularDualPlural
Firstheṭhyeya heṭhyevahi heṭhyemahi
Secondheṭhyethāḥ heṭhyeyāthām heṭhyedhvam
Thirdheṭhyeta heṭhyeyātām heṭhyeran


Imperative

ActiveSingularDualPlural
Firstheṭhnāni heṭhnāva heṭhnāma
Secondheṭhāna heṭhnītam heṭhnīta
Thirdheṭhnātu heṭhnītām heṭhnantu


MiddleSingularDualPlural
Firstheṭhnai heṭhnāvahai heṭhnāmahai
Secondheṭhnīṣva heṭhnāthām heṭhnīdhvam
Thirdheṭhnītām heṭhnātām heṭhnatām


PassiveSingularDualPlural
Firstheṭhyai heṭhyāvahai heṭhyāmahai
Secondheṭhyasva heṭhyethām heṭhyadhvam
Thirdheṭhyatām heṭhyetām heṭhyantām


Future

ActiveSingularDualPlural
Firstheṭhiṣyāmi heṭhiṣyāvaḥ heṭhiṣyāmaḥ
Secondheṭhiṣyasi heṭhiṣyathaḥ heṭhiṣyatha
Thirdheṭhiṣyati heṭhiṣyataḥ heṭhiṣyanti


MiddleSingularDualPlural
Firstheṭhiṣye heṭhiṣyāvahe heṭhiṣyāmahe
Secondheṭhiṣyase heṭhiṣyethe heṭhiṣyadhve
Thirdheṭhiṣyate heṭhiṣyete heṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheṭhitāsmi heṭhitāsvaḥ heṭhitāsmaḥ
Secondheṭhitāsi heṭhitāsthaḥ heṭhitāstha
Thirdheṭhitā heṭhitārau heṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheṭha jaheṭhiva jaheṭhima
Secondjaheṭhitha jaheṭhathuḥ jaheṭha
Thirdjaheṭha jaheṭhatuḥ jaheṭhuḥ


MiddleSingularDualPlural
Firstjaheṭhe jaheṭhivahe jaheṭhimahe
Secondjaheṭhiṣe jaheṭhāthe jaheṭhidhve
Thirdjaheṭhe jaheṭhāte jaheṭhire


Benedictive

ActiveSingularDualPlural
Firstheṭhyāsam heṭhyāsva heṭhyāsma
Secondheṭhyāḥ heṭhyāstam heṭhyāsta
Thirdheṭhyāt heṭhyāstām heṭhyāsuḥ

Participles

Past Passive Participle
heṭṭha m. n. heṭṭhā f.

Past Active Participle
heṭṭhavat m. n. heṭṭhavatī f.

Present Active Participle
heṭhnat m. n. heṭhnatī f.

Present Middle Participle
heṭhnāna m. n. heṭhnānā f.

Present Passive Participle
heṭhyamāna m. n. heṭhyamānā f.

Future Active Participle
heṭhiṣyat m. n. heṭhiṣyantī f.

Future Middle Participle
heṭhiṣyamāṇa m. n. heṭhiṣyamāṇā f.

Future Passive Participle
heṭhitavya m. n. heṭhitavyā f.

Future Passive Participle
heṭhya m. n. heṭhyā f.

Future Passive Participle
heṭhanīya m. n. heṭhanīyā f.

Perfect Active Participle
jaheṭhvas m. n. jaheṭhuṣī f.

Perfect Middle Participle
jaheṭhāna m. n. jaheṭhānā f.

Indeclinable forms

Infinitive
heṭhitum

Absolutive
heṭṭhvā

Absolutive
-heṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria