Conjugation tables of ?heṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheṭhāmi heṭhāvaḥ heṭhāmaḥ
Secondheṭhasi heṭhathaḥ heṭhatha
Thirdheṭhati heṭhataḥ heṭhanti


MiddleSingularDualPlural
Firstheṭhe heṭhāvahe heṭhāmahe
Secondheṭhase heṭhethe heṭhadhve
Thirdheṭhate heṭhete heṭhante


PassiveSingularDualPlural
Firstheṭhye heṭhyāvahe heṭhyāmahe
Secondheṭhyase heṭhyethe heṭhyadhve
Thirdheṭhyate heṭhyete heṭhyante


Imperfect

ActiveSingularDualPlural
Firstaheṭham aheṭhāva aheṭhāma
Secondaheṭhaḥ aheṭhatam aheṭhata
Thirdaheṭhat aheṭhatām aheṭhan


MiddleSingularDualPlural
Firstaheṭhe aheṭhāvahi aheṭhāmahi
Secondaheṭhathāḥ aheṭhethām aheṭhadhvam
Thirdaheṭhata aheṭhetām aheṭhanta


PassiveSingularDualPlural
Firstaheṭhye aheṭhyāvahi aheṭhyāmahi
Secondaheṭhyathāḥ aheṭhyethām aheṭhyadhvam
Thirdaheṭhyata aheṭhyetām aheṭhyanta


Optative

ActiveSingularDualPlural
Firstheṭheyam heṭheva heṭhema
Secondheṭheḥ heṭhetam heṭheta
Thirdheṭhet heṭhetām heṭheyuḥ


MiddleSingularDualPlural
Firstheṭheya heṭhevahi heṭhemahi
Secondheṭhethāḥ heṭheyāthām heṭhedhvam
Thirdheṭheta heṭheyātām heṭheran


PassiveSingularDualPlural
Firstheṭhyeya heṭhyevahi heṭhyemahi
Secondheṭhyethāḥ heṭhyeyāthām heṭhyedhvam
Thirdheṭhyeta heṭhyeyātām heṭhyeran


Imperative

ActiveSingularDualPlural
Firstheṭhāni heṭhāva heṭhāma
Secondheṭha heṭhatam heṭhata
Thirdheṭhatu heṭhatām heṭhantu


MiddleSingularDualPlural
Firstheṭhai heṭhāvahai heṭhāmahai
Secondheṭhasva heṭhethām heṭhadhvam
Thirdheṭhatām heṭhetām heṭhantām


PassiveSingularDualPlural
Firstheṭhyai heṭhyāvahai heṭhyāmahai
Secondheṭhyasva heṭhyethām heṭhyadhvam
Thirdheṭhyatām heṭhyetām heṭhyantām


Future

ActiveSingularDualPlural
Firstheṭhiṣyāmi heṭhiṣyāvaḥ heṭhiṣyāmaḥ
Secondheṭhiṣyasi heṭhiṣyathaḥ heṭhiṣyatha
Thirdheṭhiṣyati heṭhiṣyataḥ heṭhiṣyanti


MiddleSingularDualPlural
Firstheṭhiṣye heṭhiṣyāvahe heṭhiṣyāmahe
Secondheṭhiṣyase heṭhiṣyethe heṭhiṣyadhve
Thirdheṭhiṣyate heṭhiṣyete heṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheṭhitāsmi heṭhitāsvaḥ heṭhitāsmaḥ
Secondheṭhitāsi heṭhitāsthaḥ heṭhitāstha
Thirdheṭhitā heṭhitārau heṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheṭha jaheṭhiva jaheṭhima
Secondjaheṭhitha jaheṭhathuḥ jaheṭha
Thirdjaheṭha jaheṭhatuḥ jaheṭhuḥ


MiddleSingularDualPlural
Firstjaheṭhe jaheṭhivahe jaheṭhimahe
Secondjaheṭhiṣe jaheṭhāthe jaheṭhidhve
Thirdjaheṭhe jaheṭhāte jaheṭhire


Benedictive

ActiveSingularDualPlural
Firstheṭhyāsam heṭhyāsva heṭhyāsma
Secondheṭhyāḥ heṭhyāstam heṭhyāsta
Thirdheṭhyāt heṭhyāstām heṭhyāsuḥ

Participles

Past Passive Participle
heṭṭha m. n. heṭṭhā f.

Past Active Participle
heṭṭhavat m. n. heṭṭhavatī f.

Present Active Participle
heṭhat m. n. heṭhantī f.

Present Middle Participle
heṭhamāna m. n. heṭhamānā f.

Present Passive Participle
heṭhyamāna m. n. heṭhyamānā f.

Future Active Participle
heṭhiṣyat m. n. heṭhiṣyantī f.

Future Middle Participle
heṭhiṣyamāṇa m. n. heṭhiṣyamāṇā f.

Future Passive Participle
heṭhitavya m. n. heṭhitavyā f.

Future Passive Participle
heṭhya m. n. heṭhyā f.

Future Passive Participle
heṭhanīya m. n. heṭhanīyā f.

Perfect Active Participle
jaheṭhvas m. n. jaheṭhuṣī f.

Perfect Middle Participle
jaheṭhāna m. n. jaheṭhānā f.

Indeclinable forms

Infinitive
heṭhitum

Absolutive
heṭṭhvā

Absolutive
-heṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria