Conjugation tables of ?grath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgrathnāmi grathnīvaḥ grathnīmaḥ
Secondgrathnāsi grathnīthaḥ grathnītha
Thirdgrathnāti grathnītaḥ grathnanti


MiddleSingularDualPlural
Firstgrathne grathnīvahe grathnīmahe
Secondgrathnīṣe grathnāthe grathnīdhve
Thirdgrathnīte grathnāte grathnate


PassiveSingularDualPlural
Firstgrathye grathyāvahe grathyāmahe
Secondgrathyase grathyethe grathyadhve
Thirdgrathyate grathyete grathyante


Imperfect

ActiveSingularDualPlural
Firstagrathnām agrathnīva agrathnīma
Secondagrathnāḥ agrathnītam agrathnīta
Thirdagrathnāt agrathnītām agrathnan


MiddleSingularDualPlural
Firstagrathni agrathnīvahi agrathnīmahi
Secondagrathnīthāḥ agrathnāthām agrathnīdhvam
Thirdagrathnīta agrathnātām agrathnata


PassiveSingularDualPlural
Firstagrathye agrathyāvahi agrathyāmahi
Secondagrathyathāḥ agrathyethām agrathyadhvam
Thirdagrathyata agrathyetām agrathyanta


Optative

ActiveSingularDualPlural
Firstgrathnīyām grathnīyāva grathnīyāma
Secondgrathnīyāḥ grathnīyātam grathnīyāta
Thirdgrathnīyāt grathnīyātām grathnīyuḥ


MiddleSingularDualPlural
Firstgrathnīya grathnīvahi grathnīmahi
Secondgrathnīthāḥ grathnīyāthām grathnīdhvam
Thirdgrathnīta grathnīyātām grathnīran


PassiveSingularDualPlural
Firstgrathyeya grathyevahi grathyemahi
Secondgrathyethāḥ grathyeyāthām grathyedhvam
Thirdgrathyeta grathyeyātām grathyeran


Imperative

ActiveSingularDualPlural
Firstgrathnāni grathnāva grathnāma
Secondgrathāna grathnītam grathnīta
Thirdgrathnātu grathnītām grathnantu


MiddleSingularDualPlural
Firstgrathnai grathnāvahai grathnāmahai
Secondgrathnīṣva grathnāthām grathnīdhvam
Thirdgrathnītām grathnātām grathnatām


PassiveSingularDualPlural
Firstgrathyai grathyāvahai grathyāmahai
Secondgrathyasva grathyethām grathyadhvam
Thirdgrathyatām grathyetām grathyantām


Future

ActiveSingularDualPlural
Firstgrathiṣyāmi grathiṣyāvaḥ grathiṣyāmaḥ
Secondgrathiṣyasi grathiṣyathaḥ grathiṣyatha
Thirdgrathiṣyati grathiṣyataḥ grathiṣyanti


MiddleSingularDualPlural
Firstgrathiṣye grathiṣyāvahe grathiṣyāmahe
Secondgrathiṣyase grathiṣyethe grathiṣyadhve
Thirdgrathiṣyate grathiṣyete grathiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgrathitāsmi grathitāsvaḥ grathitāsmaḥ
Secondgrathitāsi grathitāsthaḥ grathitāstha
Thirdgrathitā grathitārau grathitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagrātha jagratha jagrathiva jagrathima
Secondjagrathitha jagrathathuḥ jagratha
Thirdjagrātha jagrathatuḥ jagrathuḥ


MiddleSingularDualPlural
Firstjagrathe jagrathivahe jagrathimahe
Secondjagrathiṣe jagrathāthe jagrathidhve
Thirdjagrathe jagrathāte jagrathire


Benedictive

ActiveSingularDualPlural
Firstgrathyāsam grathyāsva grathyāsma
Secondgrathyāḥ grathyāstam grathyāsta
Thirdgrathyāt grathyāstām grathyāsuḥ

Participles

Past Passive Participle
grattha m. n. gratthā f.

Past Active Participle
gratthavat m. n. gratthavatī f.

Present Active Participle
grathnat m. n. grathnatī f.

Present Middle Participle
grathnāna m. n. grathnānā f.

Present Passive Participle
grathyamāna m. n. grathyamānā f.

Future Active Participle
grathiṣyat m. n. grathiṣyantī f.

Future Middle Participle
grathiṣyamāṇa m. n. grathiṣyamāṇā f.

Future Passive Participle
grathitavya m. n. grathitavyā f.

Future Passive Participle
grāthya m. n. grāthyā f.

Future Passive Participle
grathanīya m. n. grathanīyā f.

Perfect Active Participle
jagrathvas m. n. jagrathuṣī f.

Perfect Middle Participle
jagrathāna m. n. jagrathānā f.

Indeclinable forms

Infinitive
grathitum

Absolutive
gratthvā

Absolutive
-grathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria