Conjugation tables of gṝ_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgṛṇāmi gṛṇīvaḥ gṛṇīmaḥ
Secondgṛṇāsi gṛṇīthaḥ gṛṇītha
Thirdgṛṇāti gṛṇītaḥ gṛṇanti


PassiveSingularDualPlural
Firstgīrye gīryāvahe gīryāmahe
Secondgīryase gīryethe gīryadhve
Thirdgīryate gīryete gīryante


Imperfect

ActiveSingularDualPlural
Firstagṛṇām agṛṇīva agṛṇīma
Secondagṛṇāḥ agṛṇītam agṛṇīta
Thirdagṛṇāt agṛṇītām agṛṇan


PassiveSingularDualPlural
Firstagīrye agīryāvahi agīryāmahi
Secondagīryathāḥ agīryethām agīryadhvam
Thirdagīryata agīryetām agīryanta


Optative

ActiveSingularDualPlural
Firstgṛṇīyām gṛṇīyāva gṛṇīyāma
Secondgṛṇīyāḥ gṛṇīyātam gṛṇīyāta
Thirdgṛṇīyāt gṛṇīyātām gṛṇīyuḥ


PassiveSingularDualPlural
Firstgīryeya gīryevahi gīryemahi
Secondgīryethāḥ gīryeyāthām gīryedhvam
Thirdgīryeta gīryeyātām gīryeran


Imperative

ActiveSingularDualPlural
Firstgṛṇāni gṛṇāva gṛṇāma
Secondgṛṇīhi gṛṇītam gṛṇīta
Thirdgṛṇātu gṛṇītām gṛṇantu


PassiveSingularDualPlural
Firstgīryai gīryāvahai gīryāmahai
Secondgīryasva gīryethām gīryadhvam
Thirdgīryatām gīryetām gīryantām


Future

ActiveSingularDualPlural
Firstgarīṣyāmi gariṣyāmi garīṣyāvaḥ gariṣyāvaḥ garīṣyāmaḥ gariṣyāmaḥ
Secondgarīṣyasi gariṣyasi garīṣyathaḥ gariṣyathaḥ garīṣyatha gariṣyatha
Thirdgarīṣyati gariṣyati garīṣyataḥ gariṣyataḥ garīṣyanti gariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgarītāsmi garitāsmi garītāsvaḥ garitāsvaḥ garītāsmaḥ garitāsmaḥ
Secondgarītāsi garitāsi garītāsthaḥ garitāsthaḥ garītāstha garitāstha
Thirdgarītā garitā garītārau garitārau garītāraḥ garitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagāra jagara jagariva jagarima
Secondjagaritha jagarathuḥ jagara
Thirdjagāra jagaratuḥ jagaruḥ


Benedictive

ActiveSingularDualPlural
Firstgīryāsam gīryāsva gīryāsma
Secondgīryāḥ gīryāstam gīryāsta
Thirdgīryāt gīryāstām gīryāsuḥ

Participles

Past Passive Participle
gīrta m. n. gīrtā f.

Past Active Participle
gīrtavat m. n. gīrtavatī f.

Present Active Participle
gṛṇat m. n. gṛṇatī f.

Present Passive Participle
gīryamāṇa m. n. gīryamāṇā f.

Future Active Participle
gariṣyat m. n. gariṣyantī f.

Future Active Participle
garīṣyat m. n. garīṣyantī f.

Future Passive Participle
garitavya m. n. garitavyā f.

Future Passive Participle
garītavya m. n. garītavyā f.

Future Passive Participle
gārya m. n. gāryā f.

Future Passive Participle
garaṇīya m. n. garaṇīyā f.

Perfect Active Participle
jagarvas m. n. jagaruṣī f.

Indeclinable forms

Infinitive
garītum

Infinitive
garitum

Absolutive
gīrtvā

Absolutive
-gīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria