Conjugation tables of gṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgarāmi garāvaḥ garāmaḥ
Secondgarasi garathaḥ garatha
Thirdgarati garataḥ garanti


MiddleSingularDualPlural
Firstgare garāvahe garāmahe
Secondgarase garethe garadhve
Thirdgarate garete garante


PassiveSingularDualPlural
Firstgriye griyāvahe griyāmahe
Secondgriyase griyethe griyadhve
Thirdgriyate griyete griyante


Imperfect

ActiveSingularDualPlural
Firstagaram agarāva agarāma
Secondagaraḥ agaratam agarata
Thirdagarat agaratām agaran


MiddleSingularDualPlural
Firstagare agarāvahi agarāmahi
Secondagarathāḥ agarethām agaradhvam
Thirdagarata agaretām agaranta


PassiveSingularDualPlural
Firstagriye agriyāvahi agriyāmahi
Secondagriyathāḥ agriyethām agriyadhvam
Thirdagriyata agriyetām agriyanta


Optative

ActiveSingularDualPlural
Firstgareyam gareva garema
Secondgareḥ garetam gareta
Thirdgaret garetām gareyuḥ


MiddleSingularDualPlural
Firstgareya garevahi garemahi
Secondgarethāḥ gareyāthām garedhvam
Thirdgareta gareyātām gareran


PassiveSingularDualPlural
Firstgriyeya griyevahi griyemahi
Secondgriyethāḥ griyeyāthām griyedhvam
Thirdgriyeta griyeyātām griyeran


Imperative

ActiveSingularDualPlural
Firstgarāṇi garāva garāma
Secondgara garatam garata
Thirdgaratu garatām garantu


MiddleSingularDualPlural
Firstgarai garāvahai garāmahai
Secondgarasva garethām garadhvam
Thirdgaratām garetām garantām


PassiveSingularDualPlural
Firstgriyai griyāvahai griyāmahai
Secondgriyasva griyethām griyadhvam
Thirdgriyatām griyetām griyantām


Future

ActiveSingularDualPlural
Firstgariṣyāmi gariṣyāvaḥ gariṣyāmaḥ
Secondgariṣyasi gariṣyathaḥ gariṣyatha
Thirdgariṣyati gariṣyataḥ gariṣyanti


MiddleSingularDualPlural
Firstgariṣye gariṣyāvahe gariṣyāmahe
Secondgariṣyase gariṣyethe gariṣyadhve
Thirdgariṣyate gariṣyete gariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgartāsmi gartāsvaḥ gartāsmaḥ
Secondgartāsi gartāsthaḥ gartāstha
Thirdgartā gartārau gartāraḥ


Perfect

ActiveSingularDualPlural
Firstjāgāra jāgara jāgṛva jāgariva jāgṛma jāgarima
Secondjāgartha jāgaritha jāgrathuḥ jāgra
Thirdjāgāra jāgratuḥ jāgruḥ


MiddleSingularDualPlural
Firstjāgre jāgrivahe jāgṛvahe jāgrimahe jāgṛmahe
Secondjāgriṣe jāgṛṣe jāgrāthe jāgridhve jāgṛdhve
Thirdjāgre jāgrāte jāgrire


Benedictive

ActiveSingularDualPlural
Firstgriyāsam griyāsva griyāsma
Secondgriyāḥ griyāstam griyāsta
Thirdgriyāt griyāstām griyāsuḥ

Participles

Past Passive Participle
grita m. n. gritā f.

Past Active Participle
gritavat m. n. gritavatī f.

Present Active Participle
garat m. n. garantī f.

Present Middle Participle
garamāṇa m. n. garamāṇā f.

Present Passive Participle
griyamāṇa m. n. griyamāṇā f.

Future Active Participle
gariṣyat m. n. gariṣyantī f.

Future Middle Participle
gariṣyamāṇa m. n. gariṣyamāṇā f.

Future Passive Participle
gartavya m. n. gartavyā f.

Future Passive Participle
gārya m. n. gāryā f.

Future Passive Participle
garaṇīya m. n. garaṇīyā f.

Perfect Active Participle
jāgṛvas m. n. jāgruṣī f.

Perfect Middle Participle
jāgrāṇa m. n. jāgrāṇā f.

Indeclinable forms

Infinitive
gartum

Absolutive
gritvā

Absolutive
-gritya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria