Conjugation tables of dyu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdyaumi dyuvaḥ dyumaḥ
Seconddyauṣi dyuthaḥ dyutha
Thirddyauti dyutaḥ dyuvanti


MiddleSingularDualPlural
Firstdyuve dyuvahe dyumahe
Seconddyuṣe dyuvāthe dyudhve
Thirddyute dyuvāte dyuvate


PassiveSingularDualPlural
Firstdyūye dyūyāvahe dyūyāmahe
Seconddyūyase dyūyethe dyūyadhve
Thirddyūyate dyūyete dyūyante


Imperfect

ActiveSingularDualPlural
Firstadyavam adyuva adyuma
Secondadyauḥ adyutam adyuta
Thirdadyaut adyutām adyuvan


MiddleSingularDualPlural
Firstadyuvi adyuvahi adyumahi
Secondadyuthāḥ adyuvāthām adyudhvam
Thirdadyuta adyuvātām adyuvata


PassiveSingularDualPlural
Firstadyūye adyūyāvahi adyūyāmahi
Secondadyūyathāḥ adyūyethām adyūyadhvam
Thirdadyūyata adyūyetām adyūyanta


Optative

ActiveSingularDualPlural
Firstdyuyām dyuyāva dyuyāma
Seconddyuyāḥ dyuyātam dyuyāta
Thirddyuyāt dyuyātām dyuyuḥ


MiddleSingularDualPlural
Firstdyuvīya dyuvīvahi dyuvīmahi
Seconddyuvīthāḥ dyuvīyāthām dyuvīdhvam
Thirddyuvīta dyuvīyātām dyuvīran


PassiveSingularDualPlural
Firstdyūyeya dyūyevahi dyūyemahi
Seconddyūyethāḥ dyūyeyāthām dyūyedhvam
Thirddyūyeta dyūyeyātām dyūyeran


Imperative

ActiveSingularDualPlural
Firstdyavāni dyavāva dyavāma
Seconddyuhi dyutam dyuta
Thirddyautu dyutām dyuvantu


MiddleSingularDualPlural
Firstdyavai dyavāvahai dyavāmahai
Seconddyuṣva dyuvāthām dyudhvam
Thirddyutām dyuvātām dyuvatām


PassiveSingularDualPlural
Firstdyūyai dyūyāvahai dyūyāmahai
Seconddyūyasva dyūyethām dyūyadhvam
Thirddyūyatām dyūyetām dyūyantām


Future

ActiveSingularDualPlural
Firstdyoṣyāmi dyoṣyāvaḥ dyoṣyāmaḥ
Seconddyoṣyasi dyoṣyathaḥ dyoṣyatha
Thirddyoṣyati dyoṣyataḥ dyoṣyanti


MiddleSingularDualPlural
Firstdyoṣye dyoṣyāvahe dyoṣyāmahe
Seconddyoṣyase dyoṣyethe dyoṣyadhve
Thirddyoṣyate dyoṣyete dyoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdyotāsmi dyotāsvaḥ dyotāsmaḥ
Seconddyotāsi dyotāsthaḥ dyotāstha
Thirddyotā dyotārau dyotāraḥ


Perfect

ActiveSingularDualPlural
Firstdudyāva dudyava dudyuva dudyaviva dudyuma dudyavima
Seconddudyotha dudyavitha dudyuvathuḥ dudyuva
Thirddudyāva dudyuvatuḥ dudyuvuḥ


MiddleSingularDualPlural
Firstdudyuve dudyuvivahe dudyuvahe dudyuvimahe dudyumahe
Seconddudyuṣe dudyuviṣe dudyuvāthe dudyuvidhve dudyudhve
Thirddudyuve dudyuvāte dudyuvire


Benedictive

ActiveSingularDualPlural
Firstdyūyāsam dyūyāsva dyūyāsma
Seconddyūyāḥ dyūyāstam dyūyāsta
Thirddyūyāt dyūyāstām dyūyāsuḥ

Participles

Past Passive Participle
dyūta m. n. dyūtā f.

Past Active Participle
dyūtavat m. n. dyūtavatī f.

Present Active Participle
dyuvat m. n. dyuvatī f.

Present Middle Participle
dyuvāna m. n. dyuvānā f.

Present Passive Participle
dyūyamāna m. n. dyūyamānā f.

Future Active Participle
dyoṣyat m. n. dyoṣyantī f.

Future Middle Participle
dyoṣyamāṇa m. n. dyoṣyamāṇā f.

Future Passive Participle
dyotavya m. n. dyotavyā f.

Future Passive Participle
dyavya m. n. dyavyā f.

Future Passive Participle
dyavanīya m. n. dyavanīyā f.

Perfect Active Participle
dudyuvas m. n. dudyūṣī f.

Perfect Middle Participle
dudyvāna m. n. dudyvānā f.

Indeclinable forms

Infinitive
dyotum

Absolutive
dyūtvā

Absolutive
-dyūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria