Conjugation tables of ?drai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdraimi draivaḥ draimaḥ
Seconddraiṣi draithaḥ draitha
Thirddraiti draitaḥ drāyanti


MiddleSingularDualPlural
Firstdrāye draivahe draimahe
Seconddraiṣe drāyāthe draidhve
Thirddraite drāyāte drāyate


PassiveSingularDualPlural
Firstdrīye drīyāvahe drīyāmahe
Seconddrīyase drīyethe drīyadhve
Thirddrīyate drīyete drīyante


Imperfect

ActiveSingularDualPlural
Firstadrāyam adraiva adraima
Secondadraiḥ adraitam adraita
Thirdadrait adraitām adrāyan


MiddleSingularDualPlural
Firstadrāyi adraivahi adraimahi
Secondadraithāḥ adrāyāthām adraidhvam
Thirdadraita adrāyātām adrāyata


PassiveSingularDualPlural
Firstadrīye adrīyāvahi adrīyāmahi
Secondadrīyathāḥ adrīyethām adrīyadhvam
Thirdadrīyata adrīyetām adrīyanta


Optative

ActiveSingularDualPlural
Firstdraiyām draiyāva draiyāma
Seconddraiyāḥ draiyātam draiyāta
Thirddraiyāt draiyātām draiyuḥ


MiddleSingularDualPlural
Firstdrāyīya drāyīvahi drāyīmahi
Seconddrāyīthāḥ drāyīyāthām drāyīdhvam
Thirddrāyīta drāyīyātām drāyīran


PassiveSingularDualPlural
Firstdrīyeya drīyevahi drīyemahi
Seconddrīyethāḥ drīyeyāthām drīyedhvam
Thirddrīyeta drīyeyātām drīyeran


Imperative

ActiveSingularDualPlural
Firstdrāyāṇi drāyāva drāyāma
Seconddraihi draitam draita
Thirddraitu draitām drāyantu


MiddleSingularDualPlural
Firstdrāyai drāyāvahai drāyāmahai
Seconddraiṣva drāyāthām draidhvam
Thirddraitām drāyātām drāyatām


PassiveSingularDualPlural
Firstdrīyai drīyāvahai drīyāmahai
Seconddrīyasva drīyethām drīyadhvam
Thirddrīyatām drīyetām drīyantām


Future

ActiveSingularDualPlural
Firstdraiṣyāmi draiṣyāvaḥ draiṣyāmaḥ
Seconddraiṣyasi draiṣyathaḥ draiṣyatha
Thirddraiṣyati draiṣyataḥ draiṣyanti


MiddleSingularDualPlural
Firstdraiṣye draiṣyāvahe draiṣyāmahe
Seconddraiṣyase draiṣyethe draiṣyadhve
Thirddraiṣyate draiṣyete draiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrātāsmi drātāsvaḥ drātāsmaḥ
Seconddrātāsi drātāsthaḥ drātāstha
Thirddrātā drātārau drātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrau dadriva dadrima
Seconddadritha dadrātha dadrathuḥ dadra
Thirddadrau dadratuḥ dadruḥ


MiddleSingularDualPlural
Firstdadre dadrivahe dadrimahe
Seconddadriṣe dadrāthe dadridhve
Thirddadre dadrāte dadrire


Benedictive

ActiveSingularDualPlural
Firstdrīyāsam drīyāsva drīyāsma
Seconddrīyāḥ drīyāstam drīyāsta
Thirddrīyāt drīyāstām drīyāsuḥ

Participles

Past Passive Participle
drīta m. n. drītā f.

Past Active Participle
drītavat m. n. drītavatī f.

Present Active Participle
drāyat m. n. drāyatī f.

Present Middle Participle
drāyāṇa m. n. drāyāṇā f.

Present Passive Participle
drīyamāṇa m. n. drīyamāṇā f.

Future Active Participle
draiṣyat m. n. draiṣyantī f.

Future Middle Participle
draiṣyamāṇa m. n. draiṣyamāṇā f.

Future Passive Participle
drātavya m. n. drātavyā f.

Future Passive Participle
dreya m. n. dreyā f.

Future Passive Participle
drāyaṇīya m. n. drāyaṇīyā f.

Perfect Active Participle
dadrivas m. n. dadruṣī f.

Perfect Middle Participle
dadrāṇa m. n. dadrāṇā f.

Indeclinable forms

Infinitive
drātum

Absolutive
drītvā

Absolutive
-drīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria