Conjugation tables of dhī_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdidhye didhīvahe didhīmahe
Seconddidhīṣe didhyāthe didhīdhve
Thirddidhīte didhyāte didhyate


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

MiddleSingularDualPlural
Firstadidhī adidhīvahi adidhīmahi
Secondadidhīthāḥ adidhyāthām adidhīdhvam
Thirdadidhīta adidhyātām adidhyata


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

MiddleSingularDualPlural
Firstdidhīya didhīvahi didhīmahi
Seconddidhīthāḥ didhīyāthām didhīdhvam
Thirddidhīta didhīyātām didhīran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

MiddleSingularDualPlural
Firstdidhayai didhayāvahai didhayāmahai
Seconddidhīṣva didhyāthām didhīdhvam
Thirddidhītām didhyātām didhyatām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Middle Participle
didhyāna m. n. didhyānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Indeclinable forms

Absolutive
dhītvā

Absolutive
-dhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria