Conjugation tables of ?bhrūṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrūṇayāmi bhrūṇayāvaḥ bhrūṇayāmaḥ
Secondbhrūṇayasi bhrūṇayathaḥ bhrūṇayatha
Thirdbhrūṇayati bhrūṇayataḥ bhrūṇayanti


MiddleSingularDualPlural
Firstbhrūṇaye bhrūṇayāvahe bhrūṇayāmahe
Secondbhrūṇayase bhrūṇayethe bhrūṇayadhve
Thirdbhrūṇayate bhrūṇayete bhrūṇayante


PassiveSingularDualPlural
Firstbhrūṇye bhrūṇyāvahe bhrūṇyāmahe
Secondbhrūṇyase bhrūṇyethe bhrūṇyadhve
Thirdbhrūṇyate bhrūṇyete bhrūṇyante


Imperfect

ActiveSingularDualPlural
Firstabhrūṇayam abhrūṇayāva abhrūṇayāma
Secondabhrūṇayaḥ abhrūṇayatam abhrūṇayata
Thirdabhrūṇayat abhrūṇayatām abhrūṇayan


MiddleSingularDualPlural
Firstabhrūṇaye abhrūṇayāvahi abhrūṇayāmahi
Secondabhrūṇayathāḥ abhrūṇayethām abhrūṇayadhvam
Thirdabhrūṇayata abhrūṇayetām abhrūṇayanta


PassiveSingularDualPlural
Firstabhrūṇye abhrūṇyāvahi abhrūṇyāmahi
Secondabhrūṇyathāḥ abhrūṇyethām abhrūṇyadhvam
Thirdabhrūṇyata abhrūṇyetām abhrūṇyanta


Optative

ActiveSingularDualPlural
Firstbhrūṇayeyam bhrūṇayeva bhrūṇayema
Secondbhrūṇayeḥ bhrūṇayetam bhrūṇayeta
Thirdbhrūṇayet bhrūṇayetām bhrūṇayeyuḥ


MiddleSingularDualPlural
Firstbhrūṇayeya bhrūṇayevahi bhrūṇayemahi
Secondbhrūṇayethāḥ bhrūṇayeyāthām bhrūṇayedhvam
Thirdbhrūṇayeta bhrūṇayeyātām bhrūṇayeran


PassiveSingularDualPlural
Firstbhrūṇyeya bhrūṇyevahi bhrūṇyemahi
Secondbhrūṇyethāḥ bhrūṇyeyāthām bhrūṇyedhvam
Thirdbhrūṇyeta bhrūṇyeyātām bhrūṇyeran


Imperative

ActiveSingularDualPlural
Firstbhrūṇayāni bhrūṇayāva bhrūṇayāma
Secondbhrūṇaya bhrūṇayatam bhrūṇayata
Thirdbhrūṇayatu bhrūṇayatām bhrūṇayantu


MiddleSingularDualPlural
Firstbhrūṇayai bhrūṇayāvahai bhrūṇayāmahai
Secondbhrūṇayasva bhrūṇayethām bhrūṇayadhvam
Thirdbhrūṇayatām bhrūṇayetām bhrūṇayantām


PassiveSingularDualPlural
Firstbhrūṇyai bhrūṇyāvahai bhrūṇyāmahai
Secondbhrūṇyasva bhrūṇyethām bhrūṇyadhvam
Thirdbhrūṇyatām bhrūṇyetām bhrūṇyantām


Future

ActiveSingularDualPlural
Firstbhrūṇayiṣyāmi bhrūṇayiṣyāvaḥ bhrūṇayiṣyāmaḥ
Secondbhrūṇayiṣyasi bhrūṇayiṣyathaḥ bhrūṇayiṣyatha
Thirdbhrūṇayiṣyati bhrūṇayiṣyataḥ bhrūṇayiṣyanti


MiddleSingularDualPlural
Firstbhrūṇayiṣye bhrūṇayiṣyāvahe bhrūṇayiṣyāmahe
Secondbhrūṇayiṣyase bhrūṇayiṣyethe bhrūṇayiṣyadhve
Thirdbhrūṇayiṣyate bhrūṇayiṣyete bhrūṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrūṇayitāsmi bhrūṇayitāsvaḥ bhrūṇayitāsmaḥ
Secondbhrūṇayitāsi bhrūṇayitāsthaḥ bhrūṇayitāstha
Thirdbhrūṇayitā bhrūṇayitārau bhrūṇayitāraḥ

Participles

Past Passive Participle
bhrūṇita m. n. bhrūṇitā f.

Past Active Participle
bhrūṇitavat m. n. bhrūṇitavatī f.

Present Active Participle
bhrūṇayat m. n. bhrūṇayantī f.

Present Middle Participle
bhrūṇayamāna m. n. bhrūṇayamānā f.

Present Passive Participle
bhrūṇyamāna m. n. bhrūṇyamānā f.

Future Active Participle
bhrūṇayiṣyat m. n. bhrūṇayiṣyantī f.

Future Middle Participle
bhrūṇayiṣyamāṇa m. n. bhrūṇayiṣyamāṇā f.

Future Passive Participle
bhrūṇayitavya m. n. bhrūṇayitavyā f.

Future Passive Participle
bhrūṇya m. n. bhrūṇyā f.

Future Passive Participle
bhrūṇanīya m. n. bhrūṇanīyā f.

Indeclinable forms

Infinitive
bhrūṇayitum

Absolutive
bhrūṇayitvā

Absolutive
-bhrūṇya

Periphrastic Perfect
bhrūṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria