Conjugation tables of ?bhlāś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhlāśyāmi bhlāśyāvaḥ bhlāśyāmaḥ
Secondbhlāśyasi bhlāśyathaḥ bhlāśyatha
Thirdbhlāśyati bhlāśyataḥ bhlāśyanti


MiddleSingularDualPlural
Firstbhlāśye bhlāśyāvahe bhlāśyāmahe
Secondbhlāśyase bhlāśyethe bhlāśyadhve
Thirdbhlāśyate bhlāśyete bhlāśyante


PassiveSingularDualPlural
Firstbhlāśye bhlāśyāvahe bhlāśyāmahe
Secondbhlāśyase bhlāśyethe bhlāśyadhve
Thirdbhlāśyate bhlāśyete bhlāśyante


Imperfect

ActiveSingularDualPlural
Firstabhlāśyam abhlāśyāva abhlāśyāma
Secondabhlāśyaḥ abhlāśyatam abhlāśyata
Thirdabhlāśyat abhlāśyatām abhlāśyan


MiddleSingularDualPlural
Firstabhlāśye abhlāśyāvahi abhlāśyāmahi
Secondabhlāśyathāḥ abhlāśyethām abhlāśyadhvam
Thirdabhlāśyata abhlāśyetām abhlāśyanta


PassiveSingularDualPlural
Firstabhlāśye abhlāśyāvahi abhlāśyāmahi
Secondabhlāśyathāḥ abhlāśyethām abhlāśyadhvam
Thirdabhlāśyata abhlāśyetām abhlāśyanta


Optative

ActiveSingularDualPlural
Firstbhlāśyeyam bhlāśyeva bhlāśyema
Secondbhlāśyeḥ bhlāśyetam bhlāśyeta
Thirdbhlāśyet bhlāśyetām bhlāśyeyuḥ


MiddleSingularDualPlural
Firstbhlāśyeya bhlāśyevahi bhlāśyemahi
Secondbhlāśyethāḥ bhlāśyeyāthām bhlāśyedhvam
Thirdbhlāśyeta bhlāśyeyātām bhlāśyeran


PassiveSingularDualPlural
Firstbhlāśyeya bhlāśyevahi bhlāśyemahi
Secondbhlāśyethāḥ bhlāśyeyāthām bhlāśyedhvam
Thirdbhlāśyeta bhlāśyeyātām bhlāśyeran


Imperative

ActiveSingularDualPlural
Firstbhlāśyāni bhlāśyāva bhlāśyāma
Secondbhlāśya bhlāśyatam bhlāśyata
Thirdbhlāśyatu bhlāśyatām bhlāśyantu


MiddleSingularDualPlural
Firstbhlāśyai bhlāśyāvahai bhlāśyāmahai
Secondbhlāśyasva bhlāśyethām bhlāśyadhvam
Thirdbhlāśyatām bhlāśyetām bhlāśyantām


PassiveSingularDualPlural
Firstbhlāśyai bhlāśyāvahai bhlāśyāmahai
Secondbhlāśyasva bhlāśyethām bhlāśyadhvam
Thirdbhlāśyatām bhlāśyetām bhlāśyantām


Future

ActiveSingularDualPlural
Firstbhlāśiṣyāmi bhlāśiṣyāvaḥ bhlāśiṣyāmaḥ
Secondbhlāśiṣyasi bhlāśiṣyathaḥ bhlāśiṣyatha
Thirdbhlāśiṣyati bhlāśiṣyataḥ bhlāśiṣyanti


MiddleSingularDualPlural
Firstbhlāśiṣye bhlāśiṣyāvahe bhlāśiṣyāmahe
Secondbhlāśiṣyase bhlāśiṣyethe bhlāśiṣyadhve
Thirdbhlāśiṣyate bhlāśiṣyete bhlāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhlāśitāsmi bhlāśitāsvaḥ bhlāśitāsmaḥ
Secondbhlāśitāsi bhlāśitāsthaḥ bhlāśitāstha
Thirdbhlāśitā bhlāśitārau bhlāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhlāśa babhlāśiva babhlāśima
Secondbabhlāśitha babhlāśathuḥ babhlāśa
Thirdbabhlāśa babhlāśatuḥ babhlāśuḥ


MiddleSingularDualPlural
Firstbabhlāśe babhlāśivahe babhlāśimahe
Secondbabhlāśiṣe babhlāśāthe babhlāśidhve
Thirdbabhlāśe babhlāśāte babhlāśire


Benedictive

ActiveSingularDualPlural
Firstbhlāśyāsam bhlāśyāsva bhlāśyāsma
Secondbhlāśyāḥ bhlāśyāstam bhlāśyāsta
Thirdbhlāśyāt bhlāśyāstām bhlāśyāsuḥ

Participles

Past Passive Participle
bhlāṣṭa m. n. bhlāṣṭā f.

Past Active Participle
bhlāṣṭavat m. n. bhlāṣṭavatī f.

Present Active Participle
bhlāśyat m. n. bhlāśyantī f.

Present Middle Participle
bhlāśyamāna m. n. bhlāśyamānā f.

Present Passive Participle
bhlāśyamāna m. n. bhlāśyamānā f.

Future Active Participle
bhlāśiṣyat m. n. bhlāśiṣyantī f.

Future Middle Participle
bhlāśiṣyamāṇa m. n. bhlāśiṣyamāṇā f.

Future Passive Participle
bhlāśitavya m. n. bhlāśitavyā f.

Future Passive Participle
bhlāśya m. n. bhlāśyā f.

Future Passive Participle
bhlāśanīya m. n. bhlāśanīyā f.

Perfect Active Participle
babhlāśvas m. n. babhlāśuṣī f.

Perfect Middle Participle
babhlāśāna m. n. babhlāśānā f.

Indeclinable forms

Infinitive
bhlāśitum

Absolutive
bhlāṣṭvā

Absolutive
-bhlāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria