Conjugation tables of bhā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhāmi bhāvaḥ bhāmaḥ
Secondbhāsi bhāthaḥ bhātha
Thirdbhāti bhātaḥ bhānti


PassiveSingularDualPlural
Firstbhāye bhāyāvahe bhāyāmahe
Secondbhāyase bhāyethe bhāyadhve
Thirdbhāyate bhāyete bhāyante


Imperfect

ActiveSingularDualPlural
Firstabhām abhāva abhāma
Secondabhāḥ abhātam abhāta
Thirdabhāt abhātām abhuḥ abhān


PassiveSingularDualPlural
Firstabhāye abhāyāvahi abhāyāmahi
Secondabhāyathāḥ abhāyethām abhāyadhvam
Thirdabhāyata abhāyetām abhāyanta


Optative

ActiveSingularDualPlural
Firstbhāyām bhāyāva bhāyāma
Secondbhāyāḥ bhāyātam bhāyāta
Thirdbhāyāt bhāyātām bhāyuḥ


PassiveSingularDualPlural
Firstbhāyeya bhāyevahi bhāyemahi
Secondbhāyethāḥ bhāyeyāthām bhāyedhvam
Thirdbhāyeta bhāyeyātām bhāyeran


Imperative

ActiveSingularDualPlural
Firstbhāni bhāva bhāma
Secondbhāhi bhātam bhāta
Thirdbhātu bhātām bhāntu


PassiveSingularDualPlural
Firstbhāyai bhāyāvahai bhāyāmahai
Secondbhāyasva bhāyethām bhāyadhvam
Thirdbhāyatām bhāyetām bhāyantām


Future

ActiveSingularDualPlural
Firstbhāsyāmi bhāsyāvaḥ bhāsyāmaḥ
Secondbhāsyasi bhāsyathaḥ bhāsyatha
Thirdbhāsyati bhāsyataḥ bhāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbhātāsmi bhātāsvaḥ bhātāsmaḥ
Secondbhātāsi bhātāsthaḥ bhātāstha
Thirdbhātā bhātārau bhātāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhau babhiva babhima
Secondbabhitha babhātha babhathuḥ babha
Thirdbabhau babhatuḥ babhuḥ


Aorist

ActiveSingularDualPlural
Firstabhāsiṣam abhāsiṣva abhāsiṣma
Secondabhāsīḥ abhāsiṣṭam abhāsiṣṭa
Thirdabhāsīt abhāsiṣṭām abhāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstbhāyāsam bhāyāsva bhāyāsma
Secondbhāyāḥ bhāyāstam bhāyāsta
Thirdbhāyāt bhāyāstām bhāyāsuḥ

Participles

Past Passive Participle
bhāta m. n. bhātā f.

Past Active Participle
bhātavat m. n. bhātavatī f.

Present Passive Participle
bhāyamāna m. n. bhāyamānā f.

Future Active Participle
bhāsyat m. n. bhāsyantī f.

Future Passive Participle
bhātavya m. n. bhātavyā f.

Future Passive Participle
bheya m. n. bheyā f.

Future Passive Participle
bhānīya m. n. bhānīyā f.

Perfect Active Participle
babhivas m. n. babhuṣī f.

Indeclinable forms

Infinitive
bhātum

Absolutive
bhātvā

Absolutive
-bhāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria