Conjugation tables of ?beś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbeśāmi beśāvaḥ beśāmaḥ
Secondbeśasi beśathaḥ beśatha
Thirdbeśati beśataḥ beśanti


MiddleSingularDualPlural
Firstbeśe beśāvahe beśāmahe
Secondbeśase beśethe beśadhve
Thirdbeśate beśete beśante


PassiveSingularDualPlural
Firstbeśye beśyāvahe beśyāmahe
Secondbeśyase beśyethe beśyadhve
Thirdbeśyate beśyete beśyante


Imperfect

ActiveSingularDualPlural
Firstabeśam abeśāva abeśāma
Secondabeśaḥ abeśatam abeśata
Thirdabeśat abeśatām abeśan


MiddleSingularDualPlural
Firstabeśe abeśāvahi abeśāmahi
Secondabeśathāḥ abeśethām abeśadhvam
Thirdabeśata abeśetām abeśanta


PassiveSingularDualPlural
Firstabeśye abeśyāvahi abeśyāmahi
Secondabeśyathāḥ abeśyethām abeśyadhvam
Thirdabeśyata abeśyetām abeśyanta


Optative

ActiveSingularDualPlural
Firstbeśeyam beśeva beśema
Secondbeśeḥ beśetam beśeta
Thirdbeśet beśetām beśeyuḥ


MiddleSingularDualPlural
Firstbeśeya beśevahi beśemahi
Secondbeśethāḥ beśeyāthām beśedhvam
Thirdbeśeta beśeyātām beśeran


PassiveSingularDualPlural
Firstbeśyeya beśyevahi beśyemahi
Secondbeśyethāḥ beśyeyāthām beśyedhvam
Thirdbeśyeta beśyeyātām beśyeran


Imperative

ActiveSingularDualPlural
Firstbeśāni beśāva beśāma
Secondbeśa beśatam beśata
Thirdbeśatu beśatām beśantu


MiddleSingularDualPlural
Firstbeśai beśāvahai beśāmahai
Secondbeśasva beśethām beśadhvam
Thirdbeśatām beśetām beśantām


PassiveSingularDualPlural
Firstbeśyai beśyāvahai beśyāmahai
Secondbeśyasva beśyethām beśyadhvam
Thirdbeśyatām beśyetām beśyantām


Future

ActiveSingularDualPlural
Firstbeśiṣyāmi beśiṣyāvaḥ beśiṣyāmaḥ
Secondbeśiṣyasi beśiṣyathaḥ beśiṣyatha
Thirdbeśiṣyati beśiṣyataḥ beśiṣyanti


MiddleSingularDualPlural
Firstbeśiṣye beśiṣyāvahe beśiṣyāmahe
Secondbeśiṣyase beśiṣyethe beśiṣyadhve
Thirdbeśiṣyate beśiṣyete beśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbeśitāsmi beśitāsvaḥ beśitāsmaḥ
Secondbeśitāsi beśitāsthaḥ beśitāstha
Thirdbeśitā beśitārau beśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabeśa babeśiva babeśima
Secondbabeśitha babeśathuḥ babeśa
Thirdbabeśa babeśatuḥ babeśuḥ


MiddleSingularDualPlural
Firstbabeśe babeśivahe babeśimahe
Secondbabeśiṣe babeśāthe babeśidhve
Thirdbabeśe babeśāte babeśire


Benedictive

ActiveSingularDualPlural
Firstbeśyāsam beśyāsva beśyāsma
Secondbeśyāḥ beśyāstam beśyāsta
Thirdbeśyāt beśyāstām beśyāsuḥ

Participles

Past Passive Participle
beṣṭa m. n. beṣṭā f.

Past Active Participle
beṣṭavat m. n. beṣṭavatī f.

Present Active Participle
beśat m. n. beśantī f.

Present Middle Participle
beśamāna m. n. beśamānā f.

Present Passive Participle
beśyamāna m. n. beśyamānā f.

Future Active Participle
beśiṣyat m. n. beśiṣyantī f.

Future Middle Participle
beśiṣyamāṇa m. n. beśiṣyamāṇā f.

Future Passive Participle
beśitavya m. n. beśitavyā f.

Future Passive Participle
beśya m. n. beśyā f.

Future Passive Participle
beśanīya m. n. beśanīyā f.

Perfect Active Participle
babeśvas m. n. babeśuṣī f.

Perfect Middle Participle
babeśāna m. n. babeśānā f.

Indeclinable forms

Infinitive
beśitum

Absolutive
beṣṭvā

Absolutive
-beśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria