Conjugation tables of ?apaśvas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstapaśvasmi apaśvasvaḥ apaśvasmaḥ
Secondapaśvaḥsi apaśvasthaḥ apaśvastha
Thirdapaśvasti apaśvastaḥ apaśvasanti


MiddleSingularDualPlural
Firstapaśvase apaśvasvahe apaśvasmahe
Secondapaśvaḥse apaśvasāthe apaśvodhve
Thirdapaśvaste apaśvasāte apaśvasate


PassiveSingularDualPlural
Firstapaśvasye apaśvasyāvahe apaśvasyāmahe
Secondapaśvasyase apaśvasyethe apaśvasyadhve
Thirdapaśvasyate apaśvasyete apaśvasyante


Imperfect

ActiveSingularDualPlural
Firstāpaśvasam āpaśvasva āpaśvasma
Secondāpaśvaḥ āpaśvastam āpaśvasta
Thirdāpaśvat āpaśvastām āpaśvasan


MiddleSingularDualPlural
Firstāpaśvasi āpaśvasvahi āpaśvasmahi
Secondāpaśvasthāḥ āpaśvasāthām āpaśvodhvam
Thirdāpaśvasta āpaśvasātām āpaśvasata


PassiveSingularDualPlural
Firstāpaśvasye āpaśvasyāvahi āpaśvasyāmahi
Secondāpaśvasyathāḥ āpaśvasyethām āpaśvasyadhvam
Thirdāpaśvasyata āpaśvasyetām āpaśvasyanta


Optative

ActiveSingularDualPlural
Firstapaśvasyām apaśvasyāva apaśvasyāma
Secondapaśvasyāḥ apaśvasyātam apaśvasyāta
Thirdapaśvasyāt apaśvasyātām apaśvasyuḥ


MiddleSingularDualPlural
Firstapaśvasīya apaśvasīvahi apaśvasīmahi
Secondapaśvasīthāḥ apaśvasīyāthām apaśvasīdhvam
Thirdapaśvasīta apaśvasīyātām apaśvasīran


PassiveSingularDualPlural
Firstapaśvasyeya apaśvasyevahi apaśvasyemahi
Secondapaśvasyethāḥ apaśvasyeyāthām apaśvasyedhvam
Thirdapaśvasyeta apaśvasyeyātām apaśvasyeran


Imperative

ActiveSingularDualPlural
Firstapaśvasāni apaśvasāva apaśvasāma
Secondapaśvodhi apaśvastam apaśvasta
Thirdapaśvastu apaśvastām apaśvasantu


MiddleSingularDualPlural
Firstapaśvasai apaśvasāvahai apaśvasāmahai
Secondapaśvaḥsva apaśvasāthām apaśvodhvam
Thirdapaśvastām apaśvasātām apaśvasatām


PassiveSingularDualPlural
Firstapaśvasyai apaśvasyāvahai apaśvasyāmahai
Secondapaśvasyasva apaśvasyethām apaśvasyadhvam
Thirdapaśvasyatām apaśvasyetām apaśvasyantām


Future

ActiveSingularDualPlural
Firstapaśvasiṣyāmi apaśvasiṣyāvaḥ apaśvasiṣyāmaḥ
Secondapaśvasiṣyasi apaśvasiṣyathaḥ apaśvasiṣyatha
Thirdapaśvasiṣyati apaśvasiṣyataḥ apaśvasiṣyanti


MiddleSingularDualPlural
Firstapaśvasiṣye apaśvasiṣyāvahe apaśvasiṣyāmahe
Secondapaśvasiṣyase apaśvasiṣyethe apaśvasiṣyadhve
Thirdapaśvasiṣyate apaśvasiṣyete apaśvasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstapaśvasitāsmi apaśvasitāsvaḥ apaśvasitāsmaḥ
Secondapaśvasitāsi apaśvasitāsthaḥ apaśvasitāstha
Thirdapaśvasitā apaśvasitārau apaśvasitāraḥ


Perfect

ActiveSingularDualPlural
Firstanapaśvasa anapaśvasiva anapaśvasima
Secondanapaśvasitha anapaśvasathuḥ anapaśvasa
Thirdanapaśvasa anapaśvasatuḥ anapaśvasuḥ


MiddleSingularDualPlural
Firstanapaśvase anapaśvasivahe anapaśvasimahe
Secondanapaśvasiṣe anapaśvasāthe anapaśvasidhve
Thirdanapaśvase anapaśvasāte anapaśvasire


Benedictive

ActiveSingularDualPlural
Firstapaśvasyāsam apaśvasyāsva apaśvasyāsma
Secondapaśvasyāḥ apaśvasyāstam apaśvasyāsta
Thirdapaśvasyāt apaśvasyāstām apaśvasyāsuḥ

Participles

Past Passive Participle
apaśvasta m. n. apaśvastā f.

Past Active Participle
apaśvastavat m. n. apaśvastavatī f.

Present Active Participle
apaśvasat m. n. apaśvasatī f.

Present Middle Participle
apaśvasāna m. n. apaśvasānā f.

Present Passive Participle
apaśvasyamāna m. n. apaśvasyamānā f.

Future Active Participle
apaśvasiṣyat m. n. apaśvasiṣyantī f.

Future Middle Participle
apaśvasiṣyamāṇa m. n. apaśvasiṣyamāṇā f.

Future Passive Participle
apaśvasitavya m. n. apaśvasitavyā f.

Future Passive Participle
apaśvāsya m. n. apaśvāsyā f.

Future Passive Participle
apaśvasanīya m. n. apaśvasanīyā f.

Perfect Active Participle
anapaśvasvas m. n. anapaśvasuṣī f.

Perfect Middle Participle
anapaśvasāna m. n. anapaśvasānā f.

Indeclinable forms

Infinitive
apaśvasitum

Absolutive
apaśvastvā

Absolutive
-apaśvasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria