Conjugation tables of ?anvaś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanvaśnomi anvaśnuvaḥ anvaśnumaḥ
Secondanvaśnoṣi anvaśnuthaḥ anvaśnutha
Thirdanvaśnoti anvaśnutaḥ anvaśnuvanti


MiddleSingularDualPlural
Firstanvaśnuve anvaśnuvahe anvaśnumahe
Secondanvaśnuṣe anvaśnuvāthe anvaśnudhve
Thirdanvaśnute anvaśnuvāte anvaśnuvate


PassiveSingularDualPlural
Firstanvaśye anvaśyāvahe anvaśyāmahe
Secondanvaśyase anvaśyethe anvaśyadhve
Thirdanvaśyate anvaśyete anvaśyante


Imperfect

ActiveSingularDualPlural
Firstānvaśnavam ānvaśnuva ānvaśnuma
Secondānvaśnoḥ ānvaśnutam ānvaśnuta
Thirdānvaśnot ānvaśnutām ānvaśnuvan


MiddleSingularDualPlural
Firstānvaśnuvi ānvaśnuvahi ānvaśnumahi
Secondānvaśnuthāḥ ānvaśnuvāthām ānvaśnudhvam
Thirdānvaśnuta ānvaśnuvātām ānvaśnuvata


PassiveSingularDualPlural
Firstānvaśye ānvaśyāvahi ānvaśyāmahi
Secondānvaśyathāḥ ānvaśyethām ānvaśyadhvam
Thirdānvaśyata ānvaśyetām ānvaśyanta


Optative

ActiveSingularDualPlural
Firstanvaśnuyām anvaśnuyāva anvaśnuyāma
Secondanvaśnuyāḥ anvaśnuyātam anvaśnuyāta
Thirdanvaśnuyāt anvaśnuyātām anvaśnuyuḥ


MiddleSingularDualPlural
Firstanvaśnuvīya anvaśnuvīvahi anvaśnuvīmahi
Secondanvaśnuvīthāḥ anvaśnuvīyāthām anvaśnuvīdhvam
Thirdanvaśnuvīta anvaśnuvīyātām anvaśnuvīran


PassiveSingularDualPlural
Firstanvaśyeya anvaśyevahi anvaśyemahi
Secondanvaśyethāḥ anvaśyeyāthām anvaśyedhvam
Thirdanvaśyeta anvaśyeyātām anvaśyeran


Imperative

ActiveSingularDualPlural
Firstanvaśnavāni anvaśnavāva anvaśnavāma
Secondanvaśnuhi anvaśnutam anvaśnuta
Thirdanvaśnotu anvaśnutām anvaśnuvantu


MiddleSingularDualPlural
Firstanvaśnavai anvaśnavāvahai anvaśnavāmahai
Secondanvaśnuṣva anvaśnuvāthām anvaśnudhvam
Thirdanvaśnutām anvaśnuvātām anvaśnuvatām


PassiveSingularDualPlural
Firstanvaśyai anvaśyāvahai anvaśyāmahai
Secondanvaśyasva anvaśyethām anvaśyadhvam
Thirdanvaśyatām anvaśyetām anvaśyantām


Future

ActiveSingularDualPlural
Firstanvaśiṣyāmi anvaśiṣyāvaḥ anvaśiṣyāmaḥ
Secondanvaśiṣyasi anvaśiṣyathaḥ anvaśiṣyatha
Thirdanvaśiṣyati anvaśiṣyataḥ anvaśiṣyanti


MiddleSingularDualPlural
Firstanvaśiṣye anvaśiṣyāvahe anvaśiṣyāmahe
Secondanvaśiṣyase anvaśiṣyethe anvaśiṣyadhve
Thirdanvaśiṣyate anvaśiṣyete anvaśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanvaśitāsmi anvaśitāsvaḥ anvaśitāsmaḥ
Secondanvaśitāsi anvaśitāsthaḥ anvaśitāstha
Thirdanvaśitā anvaśitārau anvaśitāraḥ


Perfect

ActiveSingularDualPlural
Firstananvaśa ananvaśiva ananvaśima
Secondananvaśitha ananvaśathuḥ ananvaśa
Thirdananvaśa ananvaśatuḥ ananvaśuḥ


MiddleSingularDualPlural
Firstananvaśe ananvaśivahe ananvaśimahe
Secondananvaśiṣe ananvaśāthe ananvaśidhve
Thirdananvaśe ananvaśāte ananvaśire


Benedictive

ActiveSingularDualPlural
Firstanvaśyāsam anvaśyāsva anvaśyāsma
Secondanvaśyāḥ anvaśyāstam anvaśyāsta
Thirdanvaśyāt anvaśyāstām anvaśyāsuḥ

Participles

Past Passive Participle
anvaṣṭa m. n. anvaṣṭā f.

Past Active Participle
anvaṣṭavat m. n. anvaṣṭavatī f.

Present Active Participle
anvaśnuvat m. n. anvaśnuvatī f.

Present Middle Participle
anvaśnvāna m. n. anvaśnvānā f.

Present Passive Participle
anvaśyamāna m. n. anvaśyamānā f.

Future Active Participle
anvaśiṣyat m. n. anvaśiṣyantī f.

Future Middle Participle
anvaśiṣyamāṇa m. n. anvaśiṣyamāṇā f.

Future Passive Participle
anvaśitavya m. n. anvaśitavyā f.

Future Passive Participle
anvāśya m. n. anvāśyā f.

Future Passive Participle
anvaśanīya m. n. anvaśanīyā f.

Perfect Active Participle
ananvaśvas m. n. ananvaśuṣī f.

Perfect Middle Participle
ananvaśāna m. n. ananvaśānā f.

Indeclinable forms

Infinitive
anvaśitum

Absolutive
anvaṣṭvā

Absolutive
-anvaśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria