तिङन्तावली दम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदभ्नोति दभ्नुतः दभ्नुवन्ति
मध्यमदभ्नोषि दभ्नुथः दभ्नुथ
उत्तमदभ्नोमि दभ्नुवः दभ्नुमः


आत्मनेपदेएकद्विबहु
प्रथमदभ्नुते दभ्नुवाते दभ्नुवते
मध्यमदभ्नुषे दभ्नुवाथे दभ्नुध्वे
उत्तमदभ्नुवे दभ्नुवहे दभ्नुमहे


कर्मणिएकद्विबहु
प्रथमदम्भ्यते दम्भ्येते दम्भ्यन्ते
मध्यमदम्भ्यसे दम्भ्येथे दम्भ्यध्वे
उत्तमदम्भ्ये दम्भ्यावहे दम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदभ्नोत् अदभ्नुताम् अदभ्नुवन्
मध्यमअदभ्नोः अदभ्नुतम् अदभ्नुत
उत्तमअदभ्नवम् अदभ्नुव अदभ्नुम


आत्मनेपदेएकद्विबहु
प्रथमअदभ्नुत अदभ्नुवाताम् अदभ्नुवत
मध्यमअदभ्नुथाः अदभ्नुवाथाम् अदभ्नुध्वम्
उत्तमअदभ्नुवि अदभ्नुवहि अदभ्नुमहि


कर्मणिएकद्विबहु
प्रथमअदम्भ्यत अदम्भ्येताम् अदम्भ्यन्त
मध्यमअदम्भ्यथाः अदम्भ्येथाम् अदम्भ्यध्वम्
उत्तमअदम्भ्ये अदम्भ्यावहि अदम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदभ्नुयात् दभ्नुयाताम् दभ्नुयुः
मध्यमदभ्नुयाः दभ्नुयातम् दभ्नुयात
उत्तमदभ्नुयाम् दभ्नुयाव दभ्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमदभ्नुवीत दभ्नुवीयाताम् दभ्नुवीरन्
मध्यमदभ्नुवीथाः दभ्नुवीयाथाम् दभ्नुवीध्वम्
उत्तमदभ्नुवीय दभ्नुवीवहि दभ्नुवीमहि


कर्मणिएकद्विबहु
प्रथमदम्भ्येत दम्भ्येयाताम् दम्भ्येरन्
मध्यमदम्भ्येथाः दम्भ्येयाथाम् दम्भ्येध्वम्
उत्तमदम्भ्येय दम्भ्येवहि दम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदभ्नोतु दभ्नुताम् दभ्नुवन्तु
मध्यमदभ्नुहि दभ्नुतम् दभ्नुत
उत्तमदभ्नवानि दभ्नवाव दभ्नवाम


आत्मनेपदेएकद्विबहु
प्रथमदभ्नुताम् दभ्नुवाताम् दभ्नुवताम्
मध्यमदभ्नुष्व दभ्नुवाथाम् दभ्नुध्वम्
उत्तमदभ्नवै दभ्नवावहै दभ्नवामहै


कर्मणिएकद्विबहु
प्रथमदम्भ्यताम् दम्भ्येताम् दम्भ्यन्ताम्
मध्यमदम्भ्यस्व दम्भ्येथाम् दम्भ्यध्वम्
उत्तमदम्भ्यै दम्भ्यावहै दम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदम्भिष्यति दम्भिष्यतः दम्भिष्यन्ति
मध्यमदम्भिष्यसि दम्भिष्यथः दम्भिष्यथ
उत्तमदम्भिष्यामि दम्भिष्यावः दम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदम्भिष्यते दम्भिष्येते दम्भिष्यन्ते
मध्यमदम्भिष्यसे दम्भिष्येथे दम्भिष्यध्वे
उत्तमदम्भिष्ये दम्भिष्यावहे दम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदम्भिता दम्भितारौ दम्भितारः
मध्यमदम्भितासि दम्भितास्थः दम्भितास्थ
उत्तमदम्भितास्मि दम्भितास्वः दम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददम्भ ददम्भतुः ददम्भुः
मध्यमददम्भिथ ददम्भथुः ददम्भ
उत्तमददम्भ ददम्भिव ददम्भिम


आत्मनेपदेएकद्विबहु
प्रथमददम्भे ददम्भाते ददम्भिरे
मध्यमददम्भिषे ददम्भाथे ददम्भिध्वे
उत्तमददम्भे ददम्भिवहे ददम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदम्भ्यात् दम्भ्यास्ताम् दम्भ्यासुः
मध्यमदम्भ्याः दम्भ्यास्तम् दम्भ्यास्त
उत्तमदम्भ्यासम् दम्भ्यास्व दम्भ्यास्म

कृदन्त

क्त
दम्ब्ध m. n. दम्ब्धा f.

क्तवतु
दम्ब्धवत् m. n. दम्ब्धवती f.

शतृ
दभ्नुवत् m. n. दभ्नुवती f.

शानच्
दभ्न्वान m. n. दभ्न्वाना f.

शानच् कर्मणि
दम्भ्यमान m. n. दम्भ्यमाना f.

लुडादेश पर
दम्भिष्यत् m. n. दम्भिष्यन्ती f.

लुडादेश आत्म
दम्भिष्यमाण m. n. दम्भिष्यमाणा f.

तव्य
दम्भितव्य m. n. दम्भितव्या f.

यत्
दम्भ्य m. n. दम्भ्या f.

अनीयर्
दम्भनीय m. n. दम्भनीया f.

लिडादेश पर
ददम्भ्वस् m. n. ददम्भुषी f.

लिडादेश आत्म
ददम्भान m. n. ददम्भाना f.

अव्यय

तुमुन्
दम्भितुम्

क्त्वा
दम्भित्वा

क्त्वा
दम्ब्ध्वा

ल्यप्
॰दम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria