तिङन्तावली बल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबलयति बलयतः बलयन्ति
मध्यमबलयसि बलयथः बलयथ
उत्तमबलयामि बलयावः बलयामः


कर्मणिएकद्विबहु
प्रथमबल्यते बल्येते बल्यन्ते
मध्यमबल्यसे बल्येथे बल्यध्वे
उत्तमबल्ये बल्यावहे बल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबलयत् अबलयताम् अबलयन्
मध्यमअबलयः अबलयतम् अबलयत
उत्तमअबलयम् अबलयाव अबलयाम


कर्मणिएकद्विबहु
प्रथमअबल्यत अबल्येताम् अबल्यन्त
मध्यमअबल्यथाः अबल्येथाम् अबल्यध्वम्
उत्तमअबल्ये अबल्यावहि अबल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबलयेत् बलयेताम् बलयेयुः
मध्यमबलयेः बलयेतम् बलयेत
उत्तमबलयेयम् बलयेव बलयेम


कर्मणिएकद्विबहु
प्रथमबल्येत बल्येयाताम् बल्येरन्
मध्यमबल्येथाः बल्येयाथाम् बल्येध्वम्
उत्तमबल्येय बल्येवहि बल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबलयतु बलयताम् बलयन्तु
मध्यमबलय बलयतम् बलयत
उत्तमबलयानि बलयाव बलयाम


कर्मणिएकद्विबहु
प्रथमबल्यताम् बल्येताम् बल्यन्ताम्
मध्यमबल्यस्व बल्येथाम् बल्यध्वम्
उत्तमबल्यै बल्यावहै बल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबलयिष्यति बलयिष्यतः बलयिष्यन्ति
मध्यमबलयिष्यसि बलयिष्यथः बलयिष्यथ
उत्तमबलयिष्यामि बलयिष्यावः बलयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमबलयिता बलयितारौ बलयितारः
मध्यमबलयितासि बलयितास्थः बलयितास्थ
उत्तमबलयितास्मि बलयितास्वः बलयितास्मः

कृदन्त

क्त
बलित m. n. बलिता f.

क्तवतु
बलितवत् m. n. बलितवती f.

शतृ
बलयत् m. n. बलयन्ती f.

शानच् कर्मणि
बल्यमान m. n. बल्यमाना f.

लुडादेश पर
बलयिष्यत् m. n. बलयिष्यन्ती f.

तव्य
बलयितव्य m. n. बलयितव्या f.

यत्
बल्य m. n. बल्या f.

अनीयर्
बलनीय m. n. बलनीया f.

अव्यय

तुमुन्
बलयितुम्

क्त्वा
बलयित्वा

ल्यप्
॰बलय्य

लिट्
बलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria