Conjugation tables of ?vabhr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvabhrāmi vabhrāvaḥ vabhrāmaḥ
Secondvabhrasi vabhrathaḥ vabhratha
Thirdvabhrati vabhrataḥ vabhranti


MiddleSingularDualPlural
Firstvabhre vabhrāvahe vabhrāmahe
Secondvabhrase vabhrethe vabhradhve
Thirdvabhrate vabhrete vabhrante


PassiveSingularDualPlural
Firstvabhrye vabhryāvahe vabhryāmahe
Secondvabhryase vabhryethe vabhryadhve
Thirdvabhryate vabhryete vabhryante


Imperfect

ActiveSingularDualPlural
Firstavabhram avabhrāva avabhrāma
Secondavabhraḥ avabhratam avabhrata
Thirdavabhrat avabhratām avabhran


MiddleSingularDualPlural
Firstavabhre avabhrāvahi avabhrāmahi
Secondavabhrathāḥ avabhrethām avabhradhvam
Thirdavabhrata avabhretām avabhranta


PassiveSingularDualPlural
Firstavabhrye avabhryāvahi avabhryāmahi
Secondavabhryathāḥ avabhryethām avabhryadhvam
Thirdavabhryata avabhryetām avabhryanta


Optative

ActiveSingularDualPlural
Firstvabhreyam vabhreva vabhrema
Secondvabhreḥ vabhretam vabhreta
Thirdvabhret vabhretām vabhreyuḥ


MiddleSingularDualPlural
Firstvabhreya vabhrevahi vabhremahi
Secondvabhrethāḥ vabhreyāthām vabhredhvam
Thirdvabhreta vabhreyātām vabhreran


PassiveSingularDualPlural
Firstvabhryeya vabhryevahi vabhryemahi
Secondvabhryethāḥ vabhryeyāthām vabhryedhvam
Thirdvabhryeta vabhryeyātām vabhryeran


Imperative

ActiveSingularDualPlural
Firstvabhrāṇi vabhrāva vabhrāma
Secondvabhra vabhratam vabhrata
Thirdvabhratu vabhratām vabhrantu


MiddleSingularDualPlural
Firstvabhrai vabhrāvahai vabhrāmahai
Secondvabhrasva vabhrethām vabhradhvam
Thirdvabhratām vabhretām vabhrantām


PassiveSingularDualPlural
Firstvabhryai vabhryāvahai vabhryāmahai
Secondvabhryasva vabhryethām vabhryadhvam
Thirdvabhryatām vabhryetām vabhryantām


Future

ActiveSingularDualPlural
Firstvabhriṣyāmi vabhriṣyāvaḥ vabhriṣyāmaḥ
Secondvabhriṣyasi vabhriṣyathaḥ vabhriṣyatha
Thirdvabhriṣyati vabhriṣyataḥ vabhriṣyanti


MiddleSingularDualPlural
Firstvabhriṣye vabhriṣyāvahe vabhriṣyāmahe
Secondvabhriṣyase vabhriṣyethe vabhriṣyadhve
Thirdvabhriṣyate vabhriṣyete vabhriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvabhritāsmi vabhritāsvaḥ vabhritāsmaḥ
Secondvabhritāsi vabhritāsthaḥ vabhritāstha
Thirdvabhritā vabhritārau vabhritāraḥ


Perfect

ActiveSingularDualPlural
Firstvavabhra vavabhriva vavabhrima
Secondvavabhritha vavabhrathuḥ vavabhra
Thirdvavabhra vavabhratuḥ vavabhruḥ


MiddleSingularDualPlural
Firstvavabhre vavabhrivahe vavabhrimahe
Secondvavabhriṣe vavabhrāthe vavabhridhve
Thirdvavabhre vavabhrāte vavabhrire


Benedictive

ActiveSingularDualPlural
Firstvabhryāsam vabhryāsva vabhryāsma
Secondvabhryāḥ vabhryāstam vabhryāsta
Thirdvabhryāt vabhryāstām vabhryāsuḥ

Participles

Past Passive Participle
vabhrita m. n. vabhritā f.

Past Active Participle
vabhritavat m. n. vabhritavatī f.

Present Active Participle
vabhrat m. n. vabhrantī f.

Present Middle Participle
vabhramāṇa m. n. vabhramāṇā f.

Present Passive Participle
vabhryamāṇa m. n. vabhryamāṇā f.

Future Active Participle
vabhriṣyat m. n. vabhriṣyantī f.

Future Middle Participle
vabhriṣyamāṇa m. n. vabhriṣyamāṇā f.

Future Passive Participle
vabhritavya m. n. vabhritavyā f.

Future Passive Participle
vabhrya m. n. vabhryā f.

Future Passive Participle
vabhraṇīya m. n. vabhraṇīyā f.

Perfect Active Participle
vavabhrvas m. n. vavabhruṣī f.

Perfect Middle Participle
vavabhrāṇa m. n. vavabhrāṇā f.

Indeclinable forms

Infinitive
vabhritum

Absolutive
vabhritvā

Absolutive
-vabhrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria