तिङन्तावली सन्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसनति सनतः सनन्ति
मध्यमसनसि सनथः सनथ
उत्तमसनामि सनावः सनामः


आत्मनेपदेएकद्विबहु
प्रथमसनते सनेते सनन्ते
मध्यमसनसे सनेथे सनध्वे
उत्तमसने सनावहे सनामहे


कर्मणिएकद्विबहु
प्रथमसन्यते सन्येते सन्यन्ते
मध्यमसन्यसे सन्येथे सन्यध्वे
उत्तमसन्ये सन्यावहे सन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसनत् असनताम् असनन्
मध्यमअसनः असनतम् असनत
उत्तमअसनम् असनाव असनाम


आत्मनेपदेएकद्विबहु
प्रथमअसनत असनेताम् असनन्त
मध्यमअसनथाः असनेथाम् असनध्वम्
उत्तमअसने असनावहि असनामहि


कर्मणिएकद्विबहु
प्रथमअसन्यत असन्येताम् असन्यन्त
मध्यमअसन्यथाः असन्येथाम् असन्यध्वम्
उत्तमअसन्ये असन्यावहि असन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसनेत् सनेताम् सनेयुः
मध्यमसनेः सनेतम् सनेत
उत्तमसनेयम् सनेव सनेम


आत्मनेपदेएकद्विबहु
प्रथमसनेत सनेयाताम् सनेरन्
मध्यमसनेथाः सनेयाथाम् सनेध्वम्
उत्तमसनेय सनेवहि सनेमहि


कर्मणिएकद्विबहु
प्रथमसन्येत सन्येयाताम् सन्येरन्
मध्यमसन्येथाः सन्येयाथाम् सन्येध्वम्
उत्तमसन्येय सन्येवहि सन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसनतु सनताम् सनन्तु
मध्यमसन सनतम् सनत
उत्तमसनानि सनाव सनाम


आत्मनेपदेएकद्विबहु
प्रथमसनताम् सनेताम् सनन्ताम्
मध्यमसनस्व सनेथाम् सनध्वम्
उत्तमसनै सनावहै सनामहै


कर्मणिएकद्विबहु
प्रथमसन्यताम् सन्येताम् सन्यन्ताम्
मध्यमसन्यस्व सन्येथाम् सन्यध्वम्
उत्तमसन्यै सन्यावहै सन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसनिष्यति सनिष्यतः सनिष्यन्ति
मध्यमसनिष्यसि सनिष्यथः सनिष्यथ
उत्तमसनिष्यामि सनिष्यावः सनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसनिष्यते सनिष्येते सनिष्यन्ते
मध्यमसनिष्यसे सनिष्येथे सनिष्यध्वे
उत्तमसनिष्ये सनिष्यावहे सनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसनिता सनितारौ सनितारः
मध्यमसनितासि सनितास्थः सनितास्थ
उत्तमसनितास्मि सनितास्वः सनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससान सेनतुः सेनुः
मध्यमसेनिथ ससन्थ सेनथुः सेन
उत्तमससान ससन सेनिव सेनिम


आत्मनेपदेएकद्विबहु
प्रथमसेने सेनाते सेनिरे
मध्यमसेनिषे सेनाथे सेनिध्वे
उत्तमसेने सेनिवहे सेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसन्यात् सन्यास्ताम् सन्यासुः
मध्यमसन्याः सन्यास्तम् सन्यास्त
उत्तमसन्यासम् सन्यास्व सन्यास्म

कृदन्त

क्त
सात m. n. साता f.

क्तवतु
सातवत् m. n. सातवती f.

शतृ
सनत् m. n. सनन्ती f.

शानच्
सनमान m. n. सनमाना f.

शानच् कर्मणि
सन्यमान m. n. सन्यमाना f.

लुडादेश पर
सनिष्यत् m. n. सनिष्यन्ती f.

लुडादेश आत्म
सनिष्यमाण m. n. सनिष्यमाणा f.

तव्य
सनितव्य m. n. सनितव्या f.

यत्
सान्य m. n. सान्या f.

अनीयर्
सननीय m. n. सननीया f.

लिडादेश पर
सेनिवस् m. n. सेनुषी f.

लिडादेश आत्म
सेनान m. n. सेनाना f.

अव्यय

तुमुन्
सनितुम्

क्त्वा
सात्वा

ल्यप्
॰साय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसानयति सानयतः सानयन्ति
मध्यमसानयसि सानयथः सानयथ
उत्तमसानयामि सानयावः सानयामः


आत्मनेपदेएकद्विबहु
प्रथमसानयते सानयेते सानयन्ते
मध्यमसानयसे सानयेथे सानयध्वे
उत्तमसानये सानयावहे सानयामहे


कर्मणिएकद्विबहु
प्रथमसान्यते सान्येते सान्यन्ते
मध्यमसान्यसे सान्येथे सान्यध्वे
उत्तमसान्ये सान्यावहे सान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसानयत् असानयताम् असानयन्
मध्यमअसानयः असानयतम् असानयत
उत्तमअसानयम् असानयाव असानयाम


आत्मनेपदेएकद्विबहु
प्रथमअसानयत असानयेताम् असानयन्त
मध्यमअसानयथाः असानयेथाम् असानयध्वम्
उत्तमअसानये असानयावहि असानयामहि


कर्मणिएकद्विबहु
प्रथमअसान्यत असान्येताम् असान्यन्त
मध्यमअसान्यथाः असान्येथाम् असान्यध्वम्
उत्तमअसान्ये असान्यावहि असान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसानयेत् सानयेताम् सानयेयुः
मध्यमसानयेः सानयेतम् सानयेत
उत्तमसानयेयम् सानयेव सानयेम


आत्मनेपदेएकद्विबहु
प्रथमसानयेत सानयेयाताम् सानयेरन्
मध्यमसानयेथाः सानयेयाथाम् सानयेध्वम्
उत्तमसानयेय सानयेवहि सानयेमहि


कर्मणिएकद्विबहु
प्रथमसान्येत सान्येयाताम् सान्येरन्
मध्यमसान्येथाः सान्येयाथाम् सान्येध्वम्
उत्तमसान्येय सान्येवहि सान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसानयतु सानयताम् सानयन्तु
मध्यमसानय सानयतम् सानयत
उत्तमसानयानि सानयाव सानयाम


आत्मनेपदेएकद्विबहु
प्रथमसानयताम् सानयेताम् सानयन्ताम्
मध्यमसानयस्व सानयेथाम् सानयध्वम्
उत्तमसानयै सानयावहै सानयामहै


कर्मणिएकद्विबहु
प्रथमसान्यताम् सान्येताम् सान्यन्ताम्
मध्यमसान्यस्व सान्येथाम् सान्यध्वम्
उत्तमसान्यै सान्यावहै सान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसानयिष्यति सानयिष्यतः सानयिष्यन्ति
मध्यमसानयिष्यसि सानयिष्यथः सानयिष्यथ
उत्तमसानयिष्यामि सानयिष्यावः सानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसानयिष्यते सानयिष्येते सानयिष्यन्ते
मध्यमसानयिष्यसे सानयिष्येथे सानयिष्यध्वे
उत्तमसानयिष्ये सानयिष्यावहे सानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसानयिता सानयितारौ सानयितारः
मध्यमसानयितासि सानयितास्थः सानयितास्थ
उत्तमसानयितास्मि सानयितास्वः सानयितास्मः

कृदन्त

क्त
सानित m. n. सानिता f.

क्तवतु
सानितवत् m. n. सानितवती f.

शतृ
सानयत् m. n. सानयन्ती f.

शानच्
सानयमान m. n. सानयमाना f.

शानच् कर्मणि
सान्यमान m. n. सान्यमाना f.

लुडादेश पर
सानयिष्यत् m. n. सानयिष्यन्ती f.

लुडादेश आत्म
सानयिष्यमाण m. n. सानयिष्यमाणा f.

यत्
सान्य m. n. सान्या f.

अनीयर्
साननीय m. n. साननीया f.

तव्य
सानयितव्य m. n. सानयितव्या f.

अव्यय

तुमुन्
सानयितुम्

क्त्वा
सानयित्वा

ल्यप्
॰सान्य

लिट्
सानयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमसिसानयिषति सिसानयिषतः सिसानयिषन्ति
मध्यमसिसानयिषसि सिसानयिषथः सिसानयिषथ
उत्तमसिसानयिषामि सिसानयिषावः सिसानयिषामः


कर्मणिएकद्विबहु
प्रथमसिसानयिष्यते सिसानयिष्येते सिसानयिष्यन्ते
मध्यमसिसानयिष्यसे सिसानयिष्येथे सिसानयिष्यध्वे
उत्तमसिसानयिष्ये सिसानयिष्यावहे सिसानयिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिसानयिषत् असिसानयिषताम् असिसानयिषन्
मध्यमअसिसानयिषः असिसानयिषतम् असिसानयिषत
उत्तमअसिसानयिषम् असिसानयिषाव असिसानयिषाम


कर्मणिएकद्विबहु
प्रथमअसिसानयिष्यत असिसानयिष्येताम् असिसानयिष्यन्त
मध्यमअसिसानयिष्यथाः असिसानयिष्येथाम् असिसानयिष्यध्वम्
उत्तमअसिसानयिष्ये असिसानयिष्यावहि असिसानयिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिसानयिषेत् सिसानयिषेताम् सिसानयिषेयुः
मध्यमसिसानयिषेः सिसानयिषेतम् सिसानयिषेत
उत्तमसिसानयिषेयम् सिसानयिषेव सिसानयिषेम


कर्मणिएकद्विबहु
प्रथमसिसानयिष्येत सिसानयिष्येयाताम् सिसानयिष्येरन्
मध्यमसिसानयिष्येथाः सिसानयिष्येयाथाम् सिसानयिष्येध्वम्
उत्तमसिसानयिष्येय सिसानयिष्येवहि सिसानयिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिसानयिषतु सिसानयिषताम् सिसानयिषन्तु
मध्यमसिसानयिष सिसानयिषतम् सिसानयिषत
उत्तमसिसानयिषाणि सिसानयिषाव सिसानयिषाम


कर्मणिएकद्विबहु
प्रथमसिसानयिष्यताम् सिसानयिष्येताम् सिसानयिष्यन्ताम्
मध्यमसिसानयिष्यस्व सिसानयिष्येथाम् सिसानयिष्यध्वम्
उत्तमसिसानयिष्यै सिसानयिष्यावहै सिसानयिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसिसानयिष्यति सिसानयिष्यतः सिसानयिष्यन्ति
मध्यमसिसानयिष्यसि सिसानयिष्यथः सिसानयिष्यथ
उत्तमसिसानयिष्यामि सिसानयिष्यावः सिसानयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसिसानयिषिता सिसानयिषितारौ सिसानयिषितारः
मध्यमसिसानयिषितासि सिसानयिषितास्थः सिसानयिषितास्थ
उत्तमसिसानयिषितास्मि सिसानयिषितास्वः सिसानयिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषिषाणयिष सिषिषाणयिषतुः सिषिषाणयिषुः
मध्यमसिषिषाणयिषिथ सिषिषाणयिषथुः सिषिषाणयिष
उत्तमसिषिषाणयिष सिषिषाणयिषिव सिषिषाणयिषिम

कृदन्त

क्त
सिसानयिषित m. n. सिसानयिषिता f.

क्तवतु
सिसानयिषितवत् m. n. सिसानयिषितवती f.

शतृ
सिसानयिषत् m. n. सिसानयिषन्ती f.

शानच् कर्मणि
सिसानयिष्यमाण m. n. सिसानयिष्यमाणा f.

लुडादेश पर
सिसानयिष्यत् m. n. सिसानयिष्यन्ती f.

अनीयर्
सिसानयिषणीय m. n. सिसानयिषणीया f.

यत्
सिसानयिष्य m. n. सिसानयिष्या f.

तव्य
सिसानयिषितव्य m. n. सिसानयिषितव्या f.

लिडादेश पर
सिषिषाणयिष्वस् m. n. सिषिषाणयिषुषी f.

अव्यय

तुमुन्
सिसानयिषितुम्

क्त्वा
सिसानयिषित्वा

ल्यप्
॰सिसानयिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria