तिङन्तावली ?झु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझवति झवतः झवन्ति
मध्यमझवसि झवथः झवथ
उत्तमझवामि झवावः झवामः


आत्मनेपदेएकद्विबहु
प्रथमझवते झवेते झवन्ते
मध्यमझवसे झवेथे झवध्वे
उत्तमझवे झवावहे झवामहे


कर्मणिएकद्विबहु
प्रथमझूयते झूयेते झूयन्ते
मध्यमझूयसे झूयेथे झूयध्वे
उत्तमझूये झूयावहे झूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझवत् अझवताम् अझवन्
मध्यमअझवः अझवतम् अझवत
उत्तमअझवम् अझवाव अझवाम


आत्मनेपदेएकद्विबहु
प्रथमअझवत अझवेताम् अझवन्त
मध्यमअझवथाः अझवेथाम् अझवध्वम्
उत्तमअझवे अझवावहि अझवामहि


कर्मणिएकद्विबहु
प्रथमअझूयत अझूयेताम् अझूयन्त
मध्यमअझूयथाः अझूयेथाम् अझूयध्वम्
उत्तमअझूये अझूयावहि अझूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझवेत् झवेताम् झवेयुः
मध्यमझवेः झवेतम् झवेत
उत्तमझवेयम् झवेव झवेम


आत्मनेपदेएकद्विबहु
प्रथमझवेत झवेयाताम् झवेरन्
मध्यमझवेथाः झवेयाथाम् झवेध्वम्
उत्तमझवेय झवेवहि झवेमहि


कर्मणिएकद्विबहु
प्रथमझूयेत झूयेयाताम् झूयेरन्
मध्यमझूयेथाः झूयेयाथाम् झूयेध्वम्
उत्तमझूयेय झूयेवहि झूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझवतु झवताम् झवन्तु
मध्यमझव झवतम् झवत
उत्तमझवानि झवाव झवाम


आत्मनेपदेएकद्विबहु
प्रथमझवताम् झवेताम् झवन्ताम्
मध्यमझवस्व झवेथाम् झवध्वम्
उत्तमझवै झवावहै झवामहै


कर्मणिएकद्विबहु
प्रथमझूयताम् झूयेताम् झूयन्ताम्
मध्यमझूयस्व झूयेथाम् झूयध्वम्
उत्तमझूयै झूयावहै झूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझोष्यति झोष्यतः झोष्यन्ति
मध्यमझोष्यसि झोष्यथः झोष्यथ
उत्तमझोष्यामि झोष्यावः झोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझोष्यते झोष्येते झोष्यन्ते
मध्यमझोष्यसे झोष्येथे झोष्यध्वे
उत्तमझोष्ये झोष्यावहे झोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझोता झोतारौ झोतारः
मध्यमझोतासि झोतास्थः झोतास्थ
उत्तमझोतास्मि झोतास्वः झोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुझाव जुझुवतुः जुझुवुः
मध्यमजुझोथ जुझविथ जुझुवथुः जुझुव
उत्तमजुझाव जुझव जुझुव जुझविव जुझुम जुझविम


आत्मनेपदेएकद्विबहु
प्रथमजुझुवे जुझुवाते जुझुविरे
मध्यमजुझुषे जुझुविषे जुझुवाथे जुझुविध्वे जुझुध्वे
उत्तमजुझुवे जुझुविवहे जुझुवहे जुझुविमहे जुझुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझूयात् झूयास्ताम् झूयासुः
मध्यमझूयाः झूयास्तम् झूयास्त
उत्तमझूयासम् झूयास्व झूयास्म

कृदन्त

क्त
झूत m. n. झूता f.

क्तवतु
झूतवत् m. n. झूतवती f.

शतृ
झवत् m. n. झवन्ती f.

शानच्
झवमान m. n. झवमाना f.

शानच् कर्मणि
झूयमान m. n. झूयमाना f.

लुडादेश पर
झोष्यत् m. n. झोष्यन्ती f.

लुडादेश आत्म
झोष्यमाण m. n. झोष्यमाणा f.

तव्य
झोतव्य m. n. झोतव्या f.

यत्
झव्य m. n. झव्या f.

अनीयर्
झवनीय m. n. झवनीया f.

लिडादेश पर
जुझुवस् m. n. जुझूषी f.

लिडादेश आत्म
जुझ्वान m. n. जुझ्वाना f.

अव्यय

तुमुन्
झोतुम्

क्त्वा
झूत्वा

ल्यप्
॰झूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria