तिङन्तावली ?हेठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहेठति हेठतः हेठन्ति
मध्यमहेठसि हेठथः हेठथ
उत्तमहेठामि हेठावः हेठामः


आत्मनेपदेएकद्विबहु
प्रथमहेठते हेठेते हेठन्ते
मध्यमहेठसे हेठेथे हेठध्वे
उत्तमहेठे हेठावहे हेठामहे


कर्मणिएकद्विबहु
प्रथमहेठ्यते हेठ्येते हेठ्यन्ते
मध्यमहेठ्यसे हेठ्येथे हेठ्यध्वे
उत्तमहेठ्ये हेठ्यावहे हेठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहेठत् अहेठताम् अहेठन्
मध्यमअहेठः अहेठतम् अहेठत
उत्तमअहेठम् अहेठाव अहेठाम


आत्मनेपदेएकद्विबहु
प्रथमअहेठत अहेठेताम् अहेठन्त
मध्यमअहेठथाः अहेठेथाम् अहेठध्वम्
उत्तमअहेठे अहेठावहि अहेठामहि


कर्मणिएकद्विबहु
प्रथमअहेठ्यत अहेठ्येताम् अहेठ्यन्त
मध्यमअहेठ्यथाः अहेठ्येथाम् अहेठ्यध्वम्
उत्तमअहेठ्ये अहेठ्यावहि अहेठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहेठेत् हेठेताम् हेठेयुः
मध्यमहेठेः हेठेतम् हेठेत
उत्तमहेठेयम् हेठेव हेठेम


आत्मनेपदेएकद्विबहु
प्रथमहेठेत हेठेयाताम् हेठेरन्
मध्यमहेठेथाः हेठेयाथाम् हेठेध्वम्
उत्तमहेठेय हेठेवहि हेठेमहि


कर्मणिएकद्विबहु
प्रथमहेठ्येत हेठ्येयाताम् हेठ्येरन्
मध्यमहेठ्येथाः हेठ्येयाथाम् हेठ्येध्वम्
उत्तमहेठ्येय हेठ्येवहि हेठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहेठतु हेठताम् हेठन्तु
मध्यमहेठ हेठतम् हेठत
उत्तमहेठानि हेठाव हेठाम


आत्मनेपदेएकद्विबहु
प्रथमहेठताम् हेठेताम् हेठन्ताम्
मध्यमहेठस्व हेठेथाम् हेठध्वम्
उत्तमहेठै हेठावहै हेठामहै


कर्मणिएकद्विबहु
प्रथमहेठ्यताम् हेठ्येताम् हेठ्यन्ताम्
मध्यमहेठ्यस्व हेठ्येथाम् हेठ्यध्वम्
उत्तमहेठ्यै हेठ्यावहै हेठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहेठिष्यति हेठिष्यतः हेठिष्यन्ति
मध्यमहेठिष्यसि हेठिष्यथः हेठिष्यथ
उत्तमहेठिष्यामि हेठिष्यावः हेठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहेठिष्यते हेठिष्येते हेठिष्यन्ते
मध्यमहेठिष्यसे हेठिष्येथे हेठिष्यध्वे
उत्तमहेठिष्ये हेठिष्यावहे हेठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहेठिता हेठितारौ हेठितारः
मध्यमहेठितासि हेठितास्थः हेठितास्थ
उत्तमहेठितास्मि हेठितास्वः हेठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजहेठ जहेठतुः जहेठुः
मध्यमजहेठिथ जहेठथुः जहेठ
उत्तमजहेठ जहेठिव जहेठिम


आत्मनेपदेएकद्विबहु
प्रथमजहेठे जहेठाते जहेठिरे
मध्यमजहेठिषे जहेठाथे जहेठिध्वे
उत्तमजहेठे जहेठिवहे जहेठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहेठ्यात् हेठ्यास्ताम् हेठ्यासुः
मध्यमहेठ्याः हेठ्यास्तम् हेठ्यास्त
उत्तमहेठ्यासम् हेठ्यास्व हेठ्यास्म

कृदन्त

क्त
हेट्ठ m. n. हेट्ठा f.

क्तवतु
हेट्ठवत् m. n. हेट्ठवती f.

शतृ
हेठत् m. n. हेठन्ती f.

शानच्
हेठमान m. n. हेठमाना f.

शानच् कर्मणि
हेठ्यमान m. n. हेठ्यमाना f.

लुडादेश पर
हेठिष्यत् m. n. हेठिष्यन्ती f.

लुडादेश आत्म
हेठिष्यमाण m. n. हेठिष्यमाणा f.

तव्य
हेठितव्य m. n. हेठितव्या f.

यत्
हेठ्य m. n. हेठ्या f.

अनीयर्
हेठनीय m. n. हेठनीया f.

लिडादेश पर
जहेठ्वस् m. n. जहेठुषी f.

लिडादेश आत्म
जहेठान m. n. जहेठाना f.

अव्यय

तुमुन्
हेठितुम्

क्त्वा
हेट्ठ्वा

ल्यप्
॰हेठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria